लिङ्गपुराणम् - पूर्वभागः/अध्यायः १००

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

ऋषयः ऊचुः।।
विजित्य विष्णुना सार्धं भगवान्परमेश्वरः।।
सर्वान्दधीचवचनात्कथं भेजे महेश्वरः।। १००.१ ।।

सूत उवाच।।
दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान्।।
ददाह सार्धं भगवान् रुद्रः सर्वान्मुनिगणानपि।। १००.२ ।।

भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना।।
विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः।। १००.३ ।।

सोसृजद्वीरभद्रश्च गणेशान्रोमजाञ्छुभान्।।
गणेश्वरैः समारुह्य रथं भद्रः प्रतावान्।। १००.४ ।।

गंतुं चक्रे मतिं यस्य सारथिर्भगवानजः।।
गणेश्वराश्च ते सर्वे विविधायुधपामयः।। १००.५ ।।

विमानैर्विश्वतो भद्रैस्तमन्वयुरथो सुराः।।
हिमवच्छिखरे रम्ये हेमश्रृंगे सुशोभने।। १००.६ ।।

यज्ञवाटस्तथा तस्य गंगाद्वारसमीपतः।।
तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः।। १००.७ ।।

दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना।।
तदोत्पातो बभूवाथ लोकानां भयशंसनः।। १००.८ ।।

पर्वताश्च व्यशीर्यंत प्रचकंपे वसुंधरा।।
मरुतश्चाप्यघूर्णंत चुक्षुभे मकरालयः।। १००.९ ।।

अग्नयो नैव दीप्यंति न च दीप्यति भास्करः।।
ग्रहाश्च न प्रकाश्यंते न देवा न च दानवाः।। १००.१० ।।

ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः।।
रोमजैः सहितो भद्रः कालाग्निरिवचापरः।। १००.११ ।।

उवाच भद्रो भगवान् दक्षं चामिततेजसम्।।
संपर्कादेव दक्षाद्यमुनीन्देवान् पिनाकिना।। १००.१२ ।।

दग्धुं संप्रोषितश्चाहं भवंतं समुनीश्वरैः।।
इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः।। १००.१३ ।।

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः।।
प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः।। १००.१४ ।।

गृहीत्वा गणपाः सर्वान् गंगास्रोतसि चिक्षिपुः।।
वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम्।। १००.१५ ।।

व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम्।।
भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया।। १००.१६ ।।

निहत्य मुष्टिना दंतान् पूष्णश्चैवं न्यपातयत्।।
तथा चंद्रमसंदेवं पादांगुष्ठेन लीलया।। १००.१७ ।।

घर्षयामास भगवान् वीरभद्रः प्रतापवान्।।
चिच्छेद च शिरस्तस्य शक्रस्य भगवान्प्रभोः।। १००.१८ ।।

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया।।
जघान मूर्ध्नि पादेन वीरभद्रो महाबलः।। १००.१९ ।।

यमस्य दंडं भगवान् प्रचिच्छेद स्वयं प्रभुः।।
जघान देवमीशानं त्रिशूलेन महाबलम्।। १००.२० ।।

त्रयस्त्रिंशत्सुरानेवं विनिहत्याप्रयत्नतः।।
त्रयश्च त्रिशतं तेषां त्रिसाहस्रं च लीलया।। १००.२१ ।।

त्रयं चैव सुरेंद्राणां जघान च मुनीश्वरान्।।
अन्यांश्च देवान्देवोसौ सर्वान्युद्धाय संस्थितान्।। १००.२२ ।।

जघान भगवान्नुद्रः खड्गमुष्ट्यादिसायकैः।।
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः।। १००.२३ ।।

युयोध भगवांस्तेन रुद्रेण सह माधवः।।
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम्।। १००.२४ ।।

विष्णोर्योगबलात्तस्य दिव्यदेहाः सुदारुणाः।। १००.२५ ।।

शंखचक्रगदाहस्ता असंख्याताश्च जज्ञिरे।।
तान्सर्वानपि देवोसौनारायणसमप्रभ्रान्।। १००.२६ ।।

निहत्य गदया विष्णुं ताडयामास मूर्धनि।।
ततश्चोरसि तं देवं लीलयैव रणाजिरे।। १००.२७ ।।

पपात च तदा भूमौ विसंज्ञः पुरुषोत्तमः।।
पुनरुत्थाय तं हंतुं चक्रमुद्यम्य स प्रभुः।। १००.२८ ।।

क्रोधरक्तेक्षमः श्रीमानतिष्ठत्पुरुषर्षभः।।
तस्य चक्रं च यद्रौद्रं कालादित्यसमप्रभम्।। १००.२९ ।।

व्यष्टंभयददीनात्मा करस्थं न चचाल सः।।
अतिष्ठत्स्तंभितस्तेन श्रृंगवानिव निश्चलः।। १००.३० ।।

त्रिभिश्च धर्षितं शार्ङ्गं त्रिधाभूतं प्रभोस्तदा।।
शार्ङ्गंकोटिप्रसंगाद्वै चिच्छेद च शिरः प्रभोः।। १००.३१ ।।

छिन्नं च निपपातासु शिरस्तस्य रसातले।।
वायुना प्रेरितं चैव प्राणजेन पिनाकिना।। १००.३२ ।।

प्रविवेश तदा चैव तदीयाहवनीयकम्।।
तत्प्रतिध्वस्तकलशं भग्नयूपं सतोरणम्।। १००.३३ ।।

प्रदीपितमहाशालं दृष्ट्वा यज्ञोपि दुद्रुवे।।
ते तदा मृगरूपेण धावंतं गगनं प्रति।। १००.३४ ।।

वीरभद्रः समाधाय विशिरस्कमथाकरोत्।।
ततः प्रजापतिं धर्मं कश्यपं च जगद्गुरुम्।। १००.३५ ।।

अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम्।।
मुनीमंगिरसं चैव कृष्णाश्वं च महाबलः।। १००.३६ ।।

जघान मूर्ध्नि पादेन दक्षं चैव यशस्विनम्।।
चिच्छेद च शिरस्तस्य ददाहाग्नौ द्विजोत्तमाः।। १००.३७ ।।

सरस्वत्यश्च नासाग्रं देवमातुस्तथैव च।।
निकृत्य करजाग्रेण वरिभद्रः प्रतापवान्।। १००.३८ ।।

तस्थौ श्रिया वृतो मध्ये प्रेतस्थाने यथा भवः।।
एतस्मिन्नेव काले तु भगवान्पद्मसंभवः।। १००.३९ ।।

भद्रमाह महातेजाः प्रार्थयन्प्रणतः प्रभुः।।
अलं क्रोधेन वै भद्र नष्टाश्चैव दिवौकसः।। १००.४० ।।

प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत।।
सोपि भद्रः प्रभावेण ब्रह्मणः परमेष्ठिनः।। १००.४१ ।।

शमं जगाम शनकैः शांतस्तस्थौ तदाज्ञया।।
देवोपि तत्र भगवानंरिक्षे वृषध्वजः।। १००.४२।।

सगणः सर्वदः शर्वः सर्वलोकमहेश्वरः।।
प्रार्थितश्चैव देवेन ब्रह्मणा भगवान् भवः।। १००.४३ ।।

हतानां च तदा तेषां प्रददौ पूर्ववत्तनुम्।।
इंद्रस्य च शिरस्तस्य विष्णोश्चैव महात्मनः।। १००.४४ ।।

दक्षस्य च मुनीन्द्रस्य तथान्येषां महेश्वरः।।
वागीश्याश्चैव नासाग्रं देवमातुस्तथैव च।। १००.४५ ।।

नष्टानां जीवितं चैव वराणि विविधानि च।।
दक्षस्य ध्वस्त वक्त्रस्य शिरसा भगवान्प्रभुः।। १००.४६ ।।

कल्पयामास वै वक्त्रं लीलया च महान् भवः।।
दक्षोपि लब्धसंज्ञश्च समुत्थाय कृतांजलिः।। १००.४७ ।।

तुष्टाव देवदेवेशं शंकरं वृषभध्वजम्।।
स्तुतस्तेन महातेजाः प्रदाय विविधान्वरान्।। १००.४८ ।।

गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे।।
देवाश्च सर्वे देवेशं तुष्टुवुः परमेश्वरम्।। १००.४९ ।।

नारायणश्च भगवान् तुष्टाव च कृतांजलिः।।
ब्रह्मा च मुनयः सर्वे पृथक्पृथगजोद्भवम्।। १००.५० ।।

तुष्टुवुर्देवर्देवेशं नीलकंठं वृषध्वजम्।।
तान्दोवाननुगृह्यैव भवोप्यंतरधीयत।। १००.५१ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे शिवकृद्दक्षयज्ञविध्वंसनो नाम शततमोऽध्यायः।। १०० ।।