सदस्यसम्भाषणम्:Shubha

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः


अनुुक्रमणिका[सम्पाद्यताम्]

शुभावर्या, मया शारदातिलक तन्त्रस्य (Sarada tilaka tantra स्थापनं विकिस्रोतोपरि करणस् प्रयासं कृतं किन्तु सफलं नास्मि। कृपया वाञ्छितं कुरु। ````puranastudy

Puranastudyमहोदय, https://sa.wikisource.org/s/3g2k - अत्र दृश्यताम् । - शुभा

= वर्गीकरणम्[सम्पाद्यताम्]

शुभावर्या, वास्तुशास्त्रस्य अथवा शिल्पस्य मुख्यवर्गेषु कस्मिन् वर्गे वर्गीकरणं उचितमस्ति। सम्प्रति, अस्य आवश्यकता प्रतिमालक्षण्रन्थस्य वर्गीकरणे अस्ति। अन्य ग्रन्थः वास्तुसूत्रोपनिषत् अस्ति। Puranastudy (सम्भाषणम्) ०८:२९, ११ जुलै २०२३ (UTC)puranastudy[उत्तर दें]

Puranastudy महोदय, इत्यत्र योजयितुं शक्यते ।


काचित् उपायकल्पना[सम्पाद्यताम्]

प्रतिलिपिः

विषयः - Sanskrit Worterbuch by Otto Bohtlingk and Rudolph Roth

अनुनादवर्यः,

संस्कृत वोर्टरबुक ग्रन्थः संस्कृतस्य ये कोशाः सन्ति, तेषु सर्वाधिकः विस्तृतः अस्ति। यदि केनापि प्रकारेण अस्य स्थापनं संस्कृतविकिसोर्स उपरि संभवं भवेत्, अयं कल्याणप्रदं भविष्यति।

Puranastudy (सम्भाषणम्) ०३:२८, २८ आगस्ट् २०२२ (UTC)puranastudy

Puranastudy (सम्भाषणम्) ०३:३१, २८ आगस्ट् २०२२ (UTC) puranastudy[उत्तर दें]


शुभावर्या, इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति। Puranastudy (सम्भाषणम्) २२:०३, २५ जुलै २०२२ (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - शुभा (सम्भाषणम्) ०४:३०, २६ जुलै २०२२ (UTC)[उत्तर दें]

नमस्ते शुभे महोदये,

अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।

"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।

अरुणः (सम्भाषणम्) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)[उत्तर दें]

नमस्ते अरुणवर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - शुभा (सम्भाषणम्) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)[उत्तर दें]

शीर्षकाः[सम्पाद्यताम्]

शुभावर्या, मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि - विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति - उपवेदाः

तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy[उत्तर दें]

अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।

Puranastudy (सम्भाषणम्) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy[उत्तर दें]




शुभावर्या, नारदपुराणे १.५६ सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः। Puranastudy (सम्भाषणम्) २०:०८, ५ जुलै २०२१ (UTC)puranastudy[उत्तर दें]

नमस्ते, मया किं करणीयमिति न ज्ञातम् । - शुभा (सम्भाषणम्) ०५:३०, ६ जुलै २०२१ (UTC)[उत्तर दें]

शुभावर्या,

यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन, श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर 613504


Puranastudy (सम्भाषणम्) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy[उत्तर दें]


शुभा महोदया, सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।

https://sa.wikisource.org/s/1sjv


प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।

Puranastudy (सम्भाषणम्) १५:४४, ३१ मई २०१९ (UTC)puranastudy

Puranastudy उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । शुभा (सम्भाषणम्) १२:०२, ४ जून २०१९ (UTC)

शुभा महोदया, यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।

puranastudyसम्भाषणम् 24-3-2019

शुबा महोदया, भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे। puranastudyसम्भाषणम् 25-3-2019

puranastudy महोदय, वर्गद्वयमपि मया कृतमस्ति | - शुभा (सम्भाषणम्) १०:२३, २६ मार्च २०१९ (UTC)

शब्दान्वेषणम्[सम्पाद्यताम्]

शुभावर्या, विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले - http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result

सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।

Puranastudy (सम्भाषणम्) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy[उत्तर दें]

Puranastudyमहोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - शुभा (सम्भाषणम्) १४:०१, ४ एप्रिल् २०२२ (UTC)[उत्तर दें]

शुभा महोदया, उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::puranastudy 9-4-2018

शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते puranastudy महोदय । -शुभा (सम्भाषणम्) ०६:३३, १३ अप्रैल २०१८ (UTC)

ध्वानिक फाईल[सम्पाद्यताम्]

शुभा महोदया, अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::puranastudy 2-4-2018

puranastudy महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -शुभा (सम्भाषणम्) ०४:०५, ३ अप्रैल २०१८ (UTC)

शुभा महोदया, विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::puranastudy 3-4-2018

महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --शुभा (सम्भाषणम्) ०४:५५, ३ अप्रैल २०१८ (UTC)

नवीन संस्कृतविकिसोर्सम्?[सम्पाद्यताम्]

शुभावर्या, आर्षेयकल्पग्रन्थस्य विषयानुक्रमणीसंज्ञके पुटे देवनागरीपुटस्य अतिरिक्तं एकं आंग्लभाषायाः पुटं अपि पश्यामि यस्य पुटसंकेतः समानमेव अस्ति। अस्योपरि न कस्यापि कर्तृकस्य नामः अस्ति.। अयं केन प्रकारेण संभवमस्ति। पुटः अयमस्ति -

https://sa.wikisource.org/s/1vlv

Puranastudy (सम्भाषणम्) १७:३९, १ अक्टोबर् २०२२ (UTC)puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय। आंग्लभाषायाः पुटं मया न प्राप्तम् | दर्श्यताम् | - शुभा (सम्भाषणम्) ०४:५४, ३ अक्टोबर् २०२२ (UTC)[उत्तर दें]
अद्य मयापि न दृष्टव्यमस्ति।
Puranastudy (सम्भाषणम्) ०५:१०, ३ अक्टोबर् २०२२ (UTC)puranastudy[उत्तर दें]


शुभा महोदया, अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि - विकिसोर्स किमिदं मिरर साईट अस्ति सदस्यः : puranastudy 13-2-18

puranastudy सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । शुभा (सम्भाषणम्) ०५:०५, १६ फरवरी २०१८ (UTC)
puranastudy m stands for mobile version. It is the mobile version on sa wikisource. शुभा (सम्भाषणम्) ०४:४५, १७ फरवरी २०१८ (UTC)

किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते। सदस्यः : puranastudy

17-2-18

अथर्ववेदः[सम्पाद्यताम्]

शुभा महोदया, निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -

https://sa.wikisource.org/s/a9y

- सम्भाषणम् 30-9-17

महोदय सम्यक् कृतम् । धन्यवादः । शुभा (सम्भाषणम्) ०५:२३, २ अक्तूबर २०१७ (UTC)

शुभा महोदया, पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - सम्भाषणम् 3-10-17

महोदय भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - शुभा (सम्भाषणम्) ०४:४९, ३ अक्तूबर २०१७ (UTC)

शुभा महोदया, मम सुझावमस्ति यत् पैप्पलाद संहिता अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - सम्भाषणम् 3-10-17

महोदय तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - शुभा (सम्भाषणम्) ०४:३२, ४ अक्तूबर २०१७ (UTC)

शुभा महोदया, अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - सम्भाषणम् 4-10-17

शीर्षफलकस्य त्रुटिः[सम्पाद्यताम्]

शुभा महोदया, निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।- https://sa.wikisource.org/s/13i3

https://sa.wikisource.org/s/13h2

- विपिन कुमारः सदस्यः : puranastudy २३-९-२०१७

महोदय ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -शुभा (सम्भाषणम्) ०४:३३, २५ सितम्बर २०१७ (UTC)

शुभा महोदया, निम्नलिखित पृष्ठे - https://sa.wikisource.org/s/13i3 यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - सम्भाषणम् --25-9-2017

महोदय अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - शुभा (सम्भाषणम्) ०५:४८, २६ सितम्बर २०१७ (UTC)

शुभा महोदया, लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --

https://sa.wikisource.org/s/1tt8

अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy

महोदय अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -शुभा (सम्भाषणम्) ०४:३७, २९ जुलाई २०१९ (UTC)

शीर्षक पुनःपरिवर्तनम्[सम्पाद्यताम्]

Rename request for File:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf declined by file mover Richardkiwi Reason: rename request declined: does not comply with renaming guidelines IA-number must stay, and the same language,

शुभावर्या, अनुक्रमण्यां रुद्राष्टाध्याय्याः पूर्वशीर्षकः स्थापनीयः अस्ति।

Puranastudy (सम्भाषणम्) ०५:३८, २८ आगस्ट् २०२२ (UTC)puranastudy[उत्तर दें]

शुभावर्या, निम्नलिखित उपवेदाः शीर्षकस्य पुटे - https://sa.wikisource.org/s/7ao

स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।

Puranastudy (सम्भाषणम्) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy[उत्तर दें]

शुभावर्या, निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । शुभा (सम्भाषणम्) ०८:४९, ८ आगस्ट् २०२१ (UTC)[उत्तर दें]

क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -

https://sa.wikisource.org/s/2ien

अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।

Puranastudy (सम्भाषणम्) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy[उत्तर दें]

Puranastudy अपाकृतमस्ति महोदय ! - शुभा (सम्भाषणम्) ११:५८, ८ आगस्ट् २०२१ (UTC)[उत्तर दें]

शुभावर्या, इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -

https://sa.wikisource.org/s/2iep

Puranastudy (सम्भाषणम्) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy[उत्तर दें]

Puranastudy अपाकृतमस्ति महोदय ! -शुभा (सम्भाषणम्) ०४:४५, १७ आगस्ट् २०२१ (UTC)[उत्तर दें]

शुभा महोदया, निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-

पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१

तः

शाङ्खायन-श्रौतसूत्रम्

यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।

यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति। विपिन कुमारः सदस्यः : puranastudy १८-८-१७

कृतमस्ति सदस्यः : puranastudyमहोदय । -शुभा (सम्भाषणम्) ०४:१२, १८ अगस्त २०१७ (UTC)

कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः सदस्यः : puranastudy १८-८-१७

puranastudy महोदय ! समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -शुभा (सम्भाषणम्) ०९:३६, १८ अगस्त २०१७ (UTC)

फोण्टपरिवर्तनम्[सम्पाद्यताम्]

शुभा महोदया, निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -

बौधायन शुल्बसूत्रम्

अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः सदस्यः : puranastudy १८-८-१७


विकिस्रोतस्य वर्णलेखः(फोण्ट)

शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--

सगर्भ्यो ऽनु ।

अस्य विकृतरूपं अयमस्ति --

सगर्योि ऽनु स

द्वितीयमुदाहरणम् -

ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि

ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि

तृतीयम् -- धन्वकृद्भ्यश्च (शुद्धं)

धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)

एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) Puranastudy (सम्भाषणम्) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy

स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. १०.१३०.४.। भवतः निदर्शनार्थं मया न शोधितं। Puranastudy (सम्भाषणम्) २०:३९, १ अगस्त २०१९ (UTC)puranastudy

Puranastudy नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । शुभा (सम्भाषणम्) ०६:४८, २ अगस्त २०१९ (UTC)

शुभा महोदया, विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं ऋग्वेदस्य संदर्भे प्रतीयते। - विपिन कुमारः सदस्यः : puranastudy २४-७-१७


Wikisource Index Interface Translations[सम्पाद्यताम्]

Dear community members, Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include Indexing of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..

  1. Index: - अनुक्रमणिका
  2. Index talk: - अनुक्रमणिकासंवादः
  3. Page: - पुटम्
  4. Page talk: - पुटसंवादः
अभिरामः ०७:१०, २९ नवम्बर् २०११ (UTC)
अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । शुभा ०८:५७, २९ नवम्बर् २०११ (UTC)

Leave your comments here please... Sorry for not writing that line earlier

On [१], Special:Upload works, it asks sysop permission; same on w:Special:Upload. What's the problem? Hope this helps, Nemo bis (सम्भाषणम्) ०५:१६, १८ अक्तूबर २०१४ (UTC)

बोधायन गृह्यसूत्रम्

शुभा महोदया,

कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्

संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन

Translating the interface in your language, we need your help[सम्पाद्यताम्]

Hello Shubha, thanks for working on this wiki in your language. We updated the list of priority translations and I write you to let you know. The language used by this wiki (or by you in your preferences) needs about 100 translations or less in the priority list. You're almost done!
विकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया translatewiki.net इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।

Please register on translatewiki.net if you didn't yet and then help complete priority translations (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. Nemo १४:०६, २६ अप्रैल २०१५ (UTC)

Hi, This would be better on the English Wikisource. Regards, Yann (सम्भाषणम्) १५:४२, १३ अप्रैल २०१६ (UTC)

Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, शुभा (सम्भाषणम्) ०५:३६, १४ अप्रैल २०१६ (UTC)
Yann! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---शुभा (सम्भाषणम्) ०६:४३, १४ अप्रैल २०१६ (UTC)

Sanskrut Wikisource near 10000 pages[सम्पाद्यताम्]

Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks Kautuk1 (सम्भाषणम्) ०५:३९, ७ अक्तूबर २०१६ (UTC)

Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... Kautuk1 (सम्भाषणम्) ०९:५५, १२ अक्तूबर २०१६ (UTC)


Sir, Please support the event here [२] and also comment please.--Drcenjary (सम्भाषणम्) १०:३२, १३ अक्तूबर २०१६ (UTC)

Can you delete this article बालकाण्ड १३. Thanks... Kautuk1 (सम्भाषणम्) ०८:३६, १७ अक्तूबर २०१६ (UTC)

I am not an admin here. So I can't do it. -शुभा (सम्भाषणम्) ०८:४२, १७ अक्तूबर २०१६ (UTC)

पृष्ठविषये[सम्पाद्यताम्]

संस्कृत व्याकरण कोशः

शुभावर्या,

उपरोक्त ग्रन्थः पृष्ठ १६७ उपरि केन कारणेन त्रुटितः, विकृतः अस्ति। किमस्मिन् ग्रन्थे कालम - स्तम्भाः सन्ति येषां रूपान्तरणं सम्यक्रूपेण न भवति। Puranastudy (सम्भाषणम्) ००:०९, २१ आगस्ट् २०२२ (UTC)puranastudy[उत्तर दें]


वेदाः

शुभा महोदया,

केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति। Puranastudy (सम्भाषणम्) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - शुभा (सम्भाषणम्) ११:४५, १३ जनवरी २०२० (UTC)[उत्तर दें]

शुभा महोदया,

1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --

कृष्णयजुर्वेदः मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।

@Puranastudy: अत्र रोधनं किमपि न कृतम्। काठकब्राह्मणम् इति पुटे गत्वा [[वर्गः:कृष्णयजुर्वेदः]] इति योजनीयम्। Soorya Hebbar (सम्भाषणम्) ०९:३२, १४ जनवरी २०२० (UTC) 2. वेदाः[उत्तर दें]

अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।

3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।

4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।

Puranastudy (सम्भाषणम्) १२:१४, १३ जनवरी २०२० (UTC)puranastudy[उत्तर दें]


नरेश गोयलः

शुभा महोदया,

किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि। Puranastudy (सम्भाषणम्) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy

Puranastudy महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - शुभा (सम्भाषणम्) ०७:३८, ११ दिसम्बर २०१९ (UTC)


शुभा महोदया,

किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -

सस्योपरि

यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।

Puranastudy (सम्भाषणम्) ०१:२९, १८ नवम्बर २०१९ (UTC)

Puranastudy महोदय, सम्भाषणसन्देशः इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - शुभा (सम्भाषणम्) ०४:४२, १८ नवम्बर २०१९ (UTC)

शुभा महोदया, अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -

वर्गः:पुराणानि

Puranastudy (सम्भाषणम्) ०१:१२, ८ नवम्बर २०१९ (UTC)

Puranastudy मया तत्र किं सम्पादनीयमिति न ज्ञातम् । शुभा (सम्भाषणम्) १३:०४, १४ नवम्बर २०१९ (UTC)

अस्मिन् पुटे उपवर्गाः इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।

अस्मिन् पुटे "पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।

Puranastudy (सम्भाषणम्) १३:३५, १४ नवम्बर २०१९ (UTC)

महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -शुभा (सम्भाषणम्) ०५:२३, १५ नवम्बर २०१९ (UTC)

शुभा महोदया,

इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --

भागवत पुराण/स्कन्धः १/१

भागवत पुराण/स्कन्धः १/२

Puranastudy (सम्भाषणम्) १६:०२, २ नवम्बर २०१९ (UTC)

शुभा महोदया, ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -

ऋग्वेदः

Puranastudy (सम्भाषणम्) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy

Puranastudy महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - शुभा (सम्भाषणम्) ११:४३, १४ अगस्त २०१९ (UTC)

मूलपृष्ठः अयं प्रतीयते -

ऋग्वेदः

Puranastudy (सम्भाषणम्) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy


शुभा महोदया, पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।

कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः

शुभा महोदया, अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्। मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः

शुभा महोदया, चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। सदस्यः : puranastudy

शुभा महोदया, भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - सदस्यः : puranastudy -३-१-१७

Puranastudy नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - शुभा (सम्भाषणम्) ०४:२५, ३ जनवरी २०१७ (UTC)[उत्तर दें]

शुभा महोदया,

गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। सदस्यः : puranastudy 3-1-17

शुभा महोदया, निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -

https://sa.wikisource.org/s/j0v

पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)

सदस्यः : puranastudy 17-1-2017

puranastudy पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - शुभा (सम्भाषणम्) ०४:२५, १७ जनवरी २०१७ (UTC)[उत्तर दें]

शुभा महोदया, मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -

https://sa.wikisource.org/s/es4

किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति । सदस्यः : puranastudy 21-1-17

अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - शुभा (सम्भाषणम्) ११:१६, १५ अगस्त २०१९ (UTC)

भागवतपुराणम्[सम्पाद्यताम्]

शुभा महोदया, अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -

मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु। My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page. सदस्यः : puranastudy

puranastudy भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - शुभा (सम्भाषणम्) ०४:३०, २४ जनवरी २०१७ (UTC)[उत्तर दें]

श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -

https://sa.wikisource.org/s/jmy

सदस्यः : puranastudy

puranastudy महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - शुभा (सम्भाषणम्) ०८:४३, २४ जनवरी २०१७ (UTC)[उत्तर दें]

शुभा महोदया, उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति। २२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्) Puranastudy (सम्भाषणम् | योगदानानि) ← पुरातनतरं सम्पादनम्

११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्) Dhananjay maharaj more (सम्भाषणम् | योगदानानि)

पङ्क्तिः १: पङ्क्तिः १: − प्रियव्रतविजयम् +

                                       प्रियव्रतविजयम्
 		  	

राजोवाच
+
<poem>
   +
'राजोवाच
   +

  
प्रियव्रतो भागवत आत्मारामः कथं मुने

प्रियव्रतो भागवत आत्मारामः कथं मुने
  
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १

गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
  
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
  
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९

भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९

श्रीशुक उवाच
+
श्रीशुक उवाच
  
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०

इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
  
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१

भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
  
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०

यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
  

</poem> − इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः + इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः

 	+ 	

सदस्यः : puranastudy 24-1-2017 ११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्

कौषीतकिब्राह्मणम्[सम्पाद्यताम्]

कौषीतकिब्राह्मणम्

शुभा महोदया, उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -

Cआतुर्मास्य - चातुर्मास्य Vइकृति इष्टयह् - विकृति इष्टयः ढ्पं - ? Zऊलगवः - शूलगवः ऽतिथ्य इष्टि - आतिथ्येष्टि उपसदह् - उपसदः हविर् धान - हविर्धान अग्नी षोम- अग्नीषोम पशुः Zएष - पशुःशेष अनुयाजाह्- अनुयाजाः उपयाजह् - उपयाजः अप्Oणापूटृईय़ा - अपोणप्तॄीया? सोदशिन्& अतिरत्र - षोडशी अतिरात्र अभिप्लव सदह - अभिप्लव षडह पृष्ठ्य सदह - पृष्ठ्य षडह सोमः छन्दोमाह् - सोमः छन्दोमाः दशमम् अहह् - दशमम् अहः विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि

सदस्यः : puranastudy १७-३-२०१७ -

महोदय, विकिस्रोतसि सम्पादनपुटे उन्नतम् इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् अन्विष्य-परिवर्तनम् इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः

- शुभा (सम्भाषणम्) ०५:१५, १७ मार्च २०१७ (UTC)

शिवपुराणम्[सम्पाद्यताम्]

शुभा महोदया, अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - सदस्यः : Puranastudy 30-3-2017

Puranastudy महोदय कस्य पृष्ठस्य विषये वदति ? - शुभा (सम्भाषणम्) ०४:३५, ३० मार्च २०१७ (UTC)

शुभा महोदया, प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति - शिवपुराणम्, ६.८

सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। - (सम्भाषणम्) 30-3-2017

Puranastudy अत्र आरोप्यताम् - शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८ - शुभा (सम्भाषणम्) ०८:४१, ३० मार्च २०१७ (UTC)

शुभावर्या, अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -

https://sa.wikisource.org/s/2ll4

संभवं चेत्, प्रेषय।

Puranastudy (सम्भाषणम्) १९:५४, २० जनवरी २०२२ (UTC) puranastudy[उत्तर दें]


शुभा महोदया, निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् - https://sa.wikisource.org/s/fl

सदस्यः : Puranastudy 2-4-2017

सदस्यः:Puranastudy महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? शुभा (सम्भाषणम्) ०४:२०, २५ जुलाई २०१७ (UTC)

शुभावर्या, अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --

https://sa.wikisource.org/s/2l70

अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।

Puranastudy (सम्भाषणम्) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - शुभा (सम्भाषणम्) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)[उत्तर दें]

शुभावर्या, कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --

File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf

संदेशः प्राप्यते - तादृशी संचिका नास्ति।

अपेक्षितं प्रार्थ्यमस्ति।

Puranastudy (सम्भाषणम्) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।


शुभावर्या,

सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -

https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf


चतुर्थ भागः (प्रश्नाः ९-१०)

http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf

पञ्चमो भागः (प्रश्नाः ११-१४)

http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf

विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g

https://sa.wikisource.org/s/2k8h https://sa.wikisource.org/s/2k8i विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - शुभा (सम्भाषणम्) ०४:५७, ३१ अक्टोबर् २०२१ (UTC) शुभावर्या, सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --[उत्तर दें]

https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf

विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।


शुभावर्या, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -

This classical work entails rituals in aphorisms.

विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।

भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।

Puranastudy (सम्भाषणम्) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy[उत्तर दें]

नमस्ते Puranastudyमहोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।

अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा {{PD-old-70}} license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - शुभा (सम्भाषणम्) ११:५७, १८ अक्टोबर् २०२१ (UTC)[उत्तर दें]

Hi Shubha, You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 Shree (सम्भाषणम्) १२:३५, ११ दिसम्बर २०१७ (UTC)

Hi Shree, Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -शुभा (सम्भाषणम्) १२:१३, १२ दिसम्बर २०१७ (UTC)

सक्रिय योजकावली[सम्पाद्यताम्]

शुभा महोदया, मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।

- सदस्यः :puranastudy 16-1-18

puranastudy सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्

अस्ति चेत् आवल्यां योजितं भवेत् । -शुभा (सम्भाषणम्) ०४:०७, १६ जनवरी २०१८ (UTC)[उत्तर दें]

विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम्[सम्पाद्यताम्]

शुभा महोदया, विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्। सदस्यः:puranastudy 21-1-18

puranastudy अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - शुभा (सम्भाषणम्) ०४:५९, २२ जनवरी २०१८ (UTC)[उत्तर दें]

अनुकरण-लेपने त्रुटिः[सम्पाद्यताम्]

यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता ४.५.२)

यद्युक्थ्यः परिधिमनक्ति (शुद्धः)

शुभा महोदया,

मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?

Puranastudy (सम्भाषणम्) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy

देवतानामवरुन्यैध्जु (अशुद्धं)

देवतानामवरुन्यैध्यत यद (अशुद्धं)

देवतानामवरुन्द्ध्यै (शुद्धं)

- काठकंसंहिता २१.११

Puranastudy (सम्भाषणम्) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy

Share your experience and feedback as a Wikimedian in this global survey[सम्पाद्यताम्]

WMF Surveys, १८:३६, २९ मार्च २०१८ (UTC)

Reminder: Share your feedback in this Wikimedia survey[सम्पाद्यताम्]

WMF Surveys, ०१:३४, १३ अप्रैल २०१८ (UTC)

Your feedback matters: Final reminder to take the global Wikimedia survey[सम्पाद्यताम्]

WMF Surveys, ००:४४, २० अप्रैल २०१८ (UTC)

Community Insights Survey[सम्पाद्यताम्]

RMaung (WMF) १४:३४, ९ सितम्बर २०१९ (UTC)

Reminder: Community Insights Survey[सम्पाद्यताम्]

RMaung (WMF) १९:१४, २० सितम्बर २०१९ (UTC)

Error in link on home page - reported 2 years ago, still not corrected[सम्पाद्यताम्]

संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! Shree (सम्भाषणम्) ०३:२१, २१ अक्तूबर २०१७ (UTC)

Shree परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - शुभा (सम्भाषणम्) ०६:१४, २५ सितम्बर २०१९ (UTC)
Thanks, शुभा Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ Shree (सम्भाषणम्) ०९:१३, २८ सितम्बर २०१९ (UTC)

Reminder: Community Insights Survey[सम्पाद्यताम्]

RMaung (WMF) १७:०४, ४ अक्तूबर २०१९ (UTC)

गूगल रूपान्तरणम्[सम्पाद्यताम्]

शुभा महोदया,

प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -

https://sa.wikisource.org/s/1237

रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति। Puranastudy (सम्भाषणम्) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy

नमस्ते Puranastudyमहोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | शुभा (सम्भाषणम्) ११:१०, ३० दिसम्बर २०१९ (UTC)

शुभा महोदया, रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति। Puranastudy (सम्भाषणम्) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy

विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । शुभा (सम्भाषणम्) १४:०६, ३० दिसम्बर २०१९ (UTC)

विकिसोर्सस्य अनभिज्ञता[सम्पाद्यताम्]

शुभा महोदया, हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि। Puranastudy (सम्भाषणम्) ०९:४०, ३ मार्च २०२० (UTC) puranastudy

Puranastudy महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - शुभा (सम्भाषणम्) १०:०२, ३ मार्च २०२० (UTC)

विशेष वर्णानि[सम्पाद्यताम्]

शुभा महोदया,

विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे। Puranastudy (सम्भाषणम्) ००:११, ६ मार्च २०२० (UTC)puranastudy

Puranastudy प्रयत्नं करिष्यामि महोदय ! - शुभा (सम्भाषणम्) ०५:१२, ६ मार्च २०२० (UTC)

शुक्लयजुर्वेदः[सम्पाद्यताम्]

शुभावर्या, अहं विकिमीडिया कांमन्स उपरि उपलब्धायाः निम्नलिखितसंचिकायाः आरोपणं विकिसोर्स उपरि कर्तुमिच्छामि -

Rudrashtadhyayi (IA in.ernet.dli.2015.345690)

आरोपणस्य प्रक्रियां न स्मरामि। कृपया यथापेक्षितं कुरु। Puranastudy (सम्भाषणम्) ०३:४९, २६ आगस्ट् २०२२ (UTC)puranastudy[उत्तर दें]



शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।

Puranastudy (सम्भाषणम्) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy[उत्तर दें]

Puranastudyमहोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । शुभा (सम्भाषणम्) ०६:२७, ९ एप्रिल् २०२० (UTC)[उत्तर दें]

शुभावर्या, कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति। ````puranastudy

Puranastudyमहोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - शुभा (सम्भाषणम्) ०५:१९, २ अक्टोबर् २०२० (UTC)[उत्तर दें]

शुभावर्या, यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।

Puranastudy (सम्भाषणम्) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy[उत्तर दें]

शुभावर्या, मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--

A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.

अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।

Puranastudy (सम्भाषणम्) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw शुभा (सम्भाषणम्) १२:२४, २ अक्टोबर् २०२० (UTC)[उत्तर दें]


शुभावर्या, मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।

Puranastudy (सम्भाषणम्) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - शुभा (सम्भाषणम्) ०५:२८, ३ अक्टोबर् २०२० (UTC)[उत्तर दें]

शुभावर्या, मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।

Puranastudy (सम्भाषणम्) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy[उत्तर दें]

एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - शुभा (सम्भाषणम्) १४:११, ३ अक्टोबर् २०२० (UTC)[उत्तर दें]

Indic Wikisource Proofreadthon[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

विकिस्पर्धा[सम्पाद्यताम्]

अत्र अस्ति़Soorya Hebbar (चर्चा) ११:४१, २९ एप्रिल् २०२० (UTC)[उत्तर दें]

भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०[सम्पाद्यताम्]

भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।

विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची -Soorya Hebbar (चर्चा) ०७:०६, ३० एप्रिल् २०२० (UTC)[उत्तर दें]

मुख्यपृष्ठः[सम्पाद्यताम्]

शुभावर्या, मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।

Puranastudy (सम्भाषणम्) ०२:४०, ४ मे २०२० (UTC)puranastudy[उत्तर दें]

नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः

रामचरितमानसः[सम्पाद्यताम्]

शुभावर्या, अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्। Puranastudy (सम्भाषणम्) ०३:५८, २३ जून् २०२० (UTC)puranastudy[उत्तर दें]

Puranastudy महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - शुभा (सम्भाषणम्) ०४:३८, २३ जून् २०२० (UTC)[उत्तर दें]

सायणभाष्यम् फलकम्[सम्पाद्यताम्]

शुभावर्या, ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।

Puranastudy (सम्भाषणम्) ००:१०, २७ जून् २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । शुभा (सम्भाषणम्) ०६:०५, ३० जून् २०२० (UTC)[उत्तर दें]

शुभावर्या, पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।

असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१

वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।

Puranastudy (सम्भाषणम्) ०८:२१, ३० जून् २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ शुभा (सम्भाषणम्) ०९:१५, ३० जून् २०२० (UTC)[उत्तर दें]

ऋक्शब्दस्य रूपाः[सम्पाद्यताम्]

शुभावर्या, टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु। Puranastudy (सम्भाषणम्) २२:०६, २३ जुलै २०२० (UTC) puranastudy[उत्तर दें]

Puranastudyमहोदय, दृश्यताम् अत्र - [३] एतदेव वा अपेक्षितम् ? शुभा (सम्भाषणम्) ०४:५५, २४ जुलै २०२० (UTC)[उत्तर दें]

शुभा महोदया, अयमेव अपेक्षितमासीत्। धन्यवादाः

Puranastudy (सम्भाषणम्) ०५:१६, २४ जुलै २०२० (UTC) puranastudy[उत्तर दें]

आंग्लविकिपीडियोपरि धनदानस्य आह्वानम्[सम्पाद्यताम्]

शुभावर्य, अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।

Puranastudy (सम्भाषणम्) २३:२९, २९ जुलै २०२० (UTC)puranastudy[उत्तर दें]

Puranastudy विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - शुभा (सम्भाषणम्) ०५:११, ३० जुलै २०२० (UTC)[उत्तर दें]

शुभावर्या, किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।

Puranastudy (सम्भाषणम्) ०८:२९, ३० जुलै २०२० (UTC) puranastudy[उत्तर दें]

Puranastudy महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । शुभा (सम्भाषणम्) १०:५७, ३० जुलै २०२० (UTC)[उत्तर दें]

Indic Wikisource Proofreadthon II 2020[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020 - Collect your book[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

Dear Shubha,

Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline describes here. After finding the book, you should check the pages of the book and create Pagelist.
  • Participants: Kindly sign your name at Participants section if you wish to participate this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • Time : Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this year at-home lockdown.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

Thank you for your participation and support[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translating it

Dear Shubha,
Greetings!
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well.
However, the 15 days contest comes to end on today, 15 November 2020 at 11.59 PM IST. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!

Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

संस्कृतव्याकरणकोशः[सम्पाद्यताम्]

संस्कृतव्याकरणकोशः

शुभावर्या, संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।

Puranastudy (सम्भाषणम्) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy[उत्तर दें]

नमस्ते महोदय,
भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
शुभा (सम्भाषणम्) ०४:०९, २९ डिसेम्बर् २०२० (UTC)[उत्तर दें]

Wikimedia Foundation Community Board seats: Call for feedback meeting[सम्पाद्यताम्]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), १०:३०, ८ मार्च् २०२१ (UTC)[उत्तर दें]

Requests for comment-Proofreadthon[सम्पाद्यताम्]

Dear friends,
I started a discussion and Request for comment here. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.

On behalf of Indic Wikisource Community

Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)

Requests for comments : Indic wikisource community 2021[सम्पाद्यताम्]

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[सम्पाद्यताम्]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), ०६:३२, २३ जुलै २०२१ (UTC)[उत्तर दें]

पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्[सम्पाद्यताम्]

प्रिय Shubha,

गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् अस्य मुख्यम् उद्देश्यम् ।

भवता किम् अपेक्ष्यते

पुस्तकावली – पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा पुस्तकावल्यां योजयतु कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या <pagelist/>

भागग्राहिणः- भागग्राहिणः इत्यत्र हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।

निर्णायकः- निर्णायकः भवितुं स्वयम् आसक्तिं अत्र दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।

सामाजिकमाध्यमेषु प्रसारः- सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।

पुरस्काराः- आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।

कार्यगणनामार्गः-

समयः- 15 आगस्ट् 2021 तः 31 आगस्ट् 2021

नियमाः सूचनाः च- अत्र प्राथमिकनियमाः सूचनाः च दत्ताः ।

अङ्काः- समग्रविवरणम् अत्र अस्ति

अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।

धन्यवादाः

Jayanta (CIS-A2K)
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K

How we will see unregistered users[सम्पाद्यताम्]

Hi!

You get this message because you are an admin on a Wikimedia wiki.

When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.

Instead of the IP we will show a masked identity. You as an admin will still be able to access the IP. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on better tools to help.

If you have not seen it before, you can read more on Meta. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can subscribe to the weekly technical newsletter.

We have two suggested ways this identity could work. We would appreciate your feedback on which way you think would work best for you and your wiki, now and in the future. You can let us know on the talk page. You can write in your language. The suggestions were posted in October and we will decide after 17 January.

Thank you. /Johan (WMF)

१८:१९, ४ जनवरी २०२२ (UTC)

०१:२४, ११ जनवरी २०२२ (UTC)

१९:५५, १७ जनवरी २०२२ (UTC)

२१:३८, २४ जनवरी २०२२ (UTC)

१७:४२, ३१ जनवरी २०२२ (UTC)

२१:१६, ७ फेब्रवरी २०२२ (UTC)

पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्[सम्पाद्यताम्]

प्रिय Shubha,

गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् अस्य मुख्यम् उद्देश्यम् ।

भवता किम् अपेक्ष्यते

पुस्तकावली – पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा पुस्तकावल्यां योजयतु कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या <pagelist/>

भागग्राहिणः- भागग्राहिणः इत्यत्र हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।

निर्णायकः- निर्णायकः भवितुं स्वयम् आसक्तिं अत्र दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।

सामाजिकमाध्यमेषु प्रसारः- सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।

पुरस्काराः- आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।

कार्यगणनामार्गः-

समयः- 01 मार्च 2022 तः 16 मार्च 2022

नियमाः सूचनाः च- अत्र प्राथमिकनियमाः सूचनाः च दत्ताः ।

अङ्काः- समग्रविवरणम् अत्र अस्ति

अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।

धन्यवादाः

Jayanta (CIS-A2K). १८:३२, १० फेब्रवरी २०२२ (UTC)[उत्तर दें]
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K

१९:१९, १४ फेब्रवरी २०२२ (UTC)

१९:१२, २१ फेब्रवरी २०२२ (UTC)

२३:००, २८ फेब्रवरी २०२२ (UTC)

२१:१६, ७ मार्च् २०२२ (UTC)

२२:०८, १४ मार्च् २०२२ (UTC)

१६:०१, २१ मार्च् २०२२ (UTC)

१९:५५, २८ मार्च् २०२२ (UTC)

२१:०१, ४ एप्रिल् २०२२ (UTC)

१९:४४, ११ एप्रिल् २०२२ (UTC)

२३:१२, १८ एप्रिल् २०२२ (UTC)

२२:५६, २५ एप्रिल् २०२२ (UTC)

१९:३४, २ मे २०२२ (UTC)

१५:२३, ९ मे २०२२ (UTC)

१८:५८, १६ मे २०२२ (UTC)

००:२१, २४ मे २०२२ (UTC)

२०:२९, ३० मे २०२२ (UTC)

०२:४६, ७ जून् २०२२ (UTC)

१६:५९, १३ जून् २०२२ (UTC)

२०:१८, २० जून् २०२२ (UTC)

२०:०३, २७ जून् २०२२ (UTC)

१९:३२, ४ जुलै २०२२ (UTC)

१९:२५, ११ जुलै २०२२ (UTC)

Hi, could you please review the deletion requests in the category above? --Rschen7754 २१:१८, १६ जुलै २०२२ (UTC)[उत्तर दें]

Rschen7754 Namaste, I have deleted all the pages. Thanks. शुभा (सम्भाषणम्) ११:३८, १८ जुलै २०२२ (UTC)[उत्तर दें]

२३:००, १८ जुलै २०२२ (UTC)

१९:२७, २५ जुलै २०२२ (UTC)

२१:२२, १ आगस्ट् २०२२ (UTC)

१९:५०, ८ आगस्ट् २०२२ (UTC)

२१:०९, १५ आगस्ट् २०२२ (UTC)

००:१३, २३ आगस्ट् २०२२ (UTC)

२३:०६, २९ आगस्ट् २०२२ (UTC)

२३:२२, ५ सेप्टेम्बर् २०२२ (UTC)

०१:५०, १३ सेप्टेम्बर् २०२२ (UTC)

MediaWiki message delivery २२:१६, १९ सेप्टेम्बर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-39[सम्पाद्यताम्]

MediaWiki message delivery ००:३०, २७ सेप्टेम्बर् २०२२ (UTC)[उत्तर दें]

MediaWiki message delivery ००:२४, ४ अक्टोबर् २०२२ (UTC)[उत्तर दें]

१४:०९, १० अक्टोबर् २०२२ (UTC)

MediaWiki message delivery २१:४६, १७ अक्टोबर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-43[सम्पाद्यताम्]

MediaWiki message delivery २१:२३, २४ अक्टोबर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-44[सम्पाद्यताम्]

MediaWiki message delivery २१:१६, ३१ अक्टोबर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-45[सम्पाद्यताम्]

MediaWiki message delivery ००:३२, ८ नवेम्बर् २०२२ (UTC)[उत्तर दें]

Indic Wikisource proofread-a-thon November 2022[सम्पाद्यताम्]

Sorry for writing this message in English - feel free to help us translate it

Dear Shubha,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
  • Participants: Kindly sign your name at Participants section if you wish to participate in this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • A way to count validated and proofread pages:Indic Wikisource Contest Tools
  • Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this time.

Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K

असंस्कृतग्रन्थानेतान् कृपया निष्कासयतु (delete)[सम्पाद्यताम्]


धन्योऽस्मि Srkris (सम्भाषणम्) ०२:५०, १४ नवेम्बर् २०२२ (UTC)[उत्तर दें]

Srkris नमस्ते, अन्यभाषाग्रन्थान् अपाकृतवती अस्मि । धन्यवादः । - शुभा (सम्भाषणम्) ०४:४३, १४ नवेम्बर् २०२२ (UTC)[उत्तर दें]
धन्यवादः मान्ये। Srkris (सम्भाषणम्) ०९:२७, १४ नवेम्बर् २०२२ (UTC)[उत्तर दें]

MediaWiki message delivery २१:५५, १४ नवेम्बर् २०२२ (UTC)[उत्तर दें]

MediaWiki message delivery २३:२२, २१ नवेम्बर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-48[सम्पाद्यताम्]

MediaWiki message delivery २०:०३, २८ नवेम्बर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार: 2022-49[सम्पाद्यताम्]

MediaWiki message delivery ००:४१, ६ डिसेम्बर् २०२२ (UTC)[उत्तर दें]

MediaWiki message delivery २३:३५, १२ डिसेम्बर् २०२२ (UTC)[उत्तर दें]

MediaWiki message delivery ००:००, २० डिसेम्बर् २०२२ (UTC)[उत्तर दें]

तकनीकी समाचार:2023-02[सम्पाद्यताम्]

MediaWiki message delivery ०१:०८, १० जनवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:११, १७ जनवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:४६, २३ जनवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ००:०६, ३१ जनवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery १०:२१, ६ फेब्रवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:४९, १४ फेब्रवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:५८, २१ फेब्रवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:४७, २७ फेब्रवरी २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:५०, ६ मार्च् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:२०, १३ मार्च् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:२६, २१ मार्च् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-13[सम्पाद्यताम्]

MediaWiki message delivery ०१:१४, २८ मार्च् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-14[सम्पाद्यताम्]

MediaWiki message delivery २३:४०, ३ एप्रिल् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-15[सम्पाद्यताम्]

MediaWiki message delivery २०:०५, १० एप्रिल् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-16[सम्पाद्यताम्]

MediaWiki message delivery ०१:५५, १८ एप्रिल् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-17[सम्पाद्यताम्]

MediaWiki message delivery २२:०४, २४ एप्रिल् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-18[सम्पाद्यताम्]

MediaWiki message delivery ०१:४५, २ मे २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-19[सम्पाद्यताम्]

MediaWiki message delivery ००:३६, ९ मे २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-20[सम्पाद्यताम्]

MediaWiki message delivery २१:४५, १५ मे २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-21[सम्पाद्यताम्]

१६:५५, २२ मे २०२३ (UTC)

तकनीकी समाचार: 2023-22[सम्पाद्यताम्]

MediaWiki message delivery २२:०४, २९ मे २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-23[सम्पाद्यताम्]

MediaWiki message delivery २२:५२, ५ जून् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-24[सम्पाद्यताम्]

MediaWiki message delivery १४:५२, १२ जून् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-25[सम्पाद्यताम्]

MediaWiki message delivery २०:०९, १९ जून् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-26[सम्पाद्यताम्]

MediaWiki message delivery १६:१९, २६ जून् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-27[सम्पाद्यताम्]

MediaWiki message delivery २२:५१, ३ जुलै २०२३ (UTC)[उत्तर दें]

पृष्ठस्य निष्कासनम्[सम्पाद्यताम्]

नमस्ते एतत् पृष्ठं कृपया निष्कासनीयं भवत्या - Advaita Siddhi with Guru Chandrika vyakhya.djvu

धन्यवादः

Srkris (सम्भाषणम्) २३:२८, ४ जुलै २०२३ (UTC)[उत्तर दें]

Need your input on a policy impacting gadgets and UserJS[सम्पाद्यताम्]

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team १२:०८, १० जुलै २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-28[सम्पाद्यताम्]

MediaWiki message delivery १९:५४, १० जुलै २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-29[सम्पाद्यताम्]

MediaWiki message delivery २३:०८, १७ जुलै २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-30[सम्पाद्यताम्]

MediaWiki message delivery ०२:२०, २५ जुलै २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-31[सम्पाद्यताम्]

MediaWiki message delivery २३:५४, ३१ जुलै २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-32[सम्पाद्यताम्]

MediaWiki message delivery २१:२१, ७ आगस्ट् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-33[सम्पाद्यताम्]

MediaWiki message delivery ०६:००, १५ आगस्ट् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-34[सम्पाद्यताम्]

१५:२५, २१ आगस्ट् २०२३ (UTC)

तकनीकी समाचार: 2023-35[सम्पाद्यताम्]

MediaWiki message delivery १४:००, २८ आगस्ट् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-36[सम्पाद्यताम्]

MediaWiki message delivery २३:३४, ४ सेप्टेम्बर् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-37[सम्पाद्यताम्]

MediaWiki message delivery २१:०८, ११ सेप्टेम्बर् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-38[सम्पाद्यताम्]

MediaWiki message delivery १९:२०, १८ सेप्टेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery १६:५१, २६ सेप्टेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:२७, ३ अक्टोबर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery १४:३९, ९ अक्टोबर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:४७, १६ अक्टोबर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:१६, २३ अक्टोबर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:२१, ३० अक्टोबर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २१:०६, ६ नवेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:५२, १३ नवेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ००:५५, २१ नवेम्बर् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-48[सम्पाद्यताम्]

MediaWiki message delivery २३:०९, २७ नवेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery २३:५०, ४ डिसेम्बर् २०२३ (UTC)[उत्तर दें]

MediaWiki message delivery ०२:१२, १२ डिसेम्बर् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2023-51[सम्पाद्यताम्]

MediaWiki message delivery १६:१८, १८ डिसेम्बर् २०२३ (UTC)[उत्तर दें]

तकनीकी समाचार: 2024-02[सम्पाद्यताम्]

MediaWiki message delivery ०१:२०, ९ जनवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery ००:१३, १६ जनवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery ०१:०४, २३ जनवरी २०२४ (UTC)[उत्तर दें]

तकनीकी समाचार: 2024-05[सम्पाद्यताम्]

MediaWiki message delivery १९:३२, २९ जनवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १९:२२, ५ फेब्रवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery ०५:४९, १३ फेब्रवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १५:३७, १९ फेब्रवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १९:२३, २६ फेब्रवरी २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १९:४७, ४ मार्च् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery २३:०४, ११ मार्च् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १७:४०, १८ मार्च् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery १८:५७, २५ मार्च् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery ०३:३६, २ एप्रिल् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery २३:३८, ८ एप्रिल् २०२४ (UTC)[उत्तर दें]

MediaWiki message delivery २३:२९, १५ एप्रिल् २०२४ (UTC)[उत्तर दें]

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Shubha&oldid=401798" इत्यस्माद् प्रतिप्राप्तम्