महाभारतम्-09-शल्यपर्व-036

विकिस्रोतः तः
← शल्यपर्व-035 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-036
वेदव्यासः
शल्यपर्व-037 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः।। 1 ।।
देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम्।। 2 ।।
बलभद्रेण तत्तीर्थे मज्जनादि।। 3 ।।

जनमेजय उवाच। 9-36-1x
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत।।
9-36-1a
9-36-1b
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने।।
9-36-2a
9-36-2b
वैशम्पायन उवाच। 9-36-3x
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ।।
9-36-3a
9-36-3b
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः।।
9-36-4a
9-36-4b
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन्।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा।।
9-36-5a
9-36-5b
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा।।
9-36-6a
9-36-6b
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः।।
9-36-7a
9-36-7b
सोमो वसति नास्मासु रोहिणीं भजते सदा।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः।।
9-36-8a
9-36-8b
9-36-8c
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत्।।
9-36-9a
9-36-9b
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्।।
9-36-10a
9-36-10b
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः।।
9-36-11a
9-36-11b
9-36-11c
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्।। 9-36-12a
सोमो वसति नास्मासु नाकरोद्वचनं तव।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके।।
9-36-13a
9-36-13b
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन।।
9-36-14a
9-36-14b
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः।।
9-36-15a
9-36-15b
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव।।
9-36-16a
9-36-16b
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति।।
9-36-17a
9-36-17b
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते।।
9-36-18a
9-36-18b
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी।।
9-36-19a
9-36-19b
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः।।
9-36-20a
9-36-20b
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे।।
9-36-21a
9-36-21b
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः।।
9-36-22a
9-36-22b
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे।
ततो देवाः समागम्य सोममूचुर्महीपते।।
9-36-23a
9-36-23b
किमिदं भवतो रूपमीदृशं सम्प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्।।
9-36-24a
9-36-24b
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः।।
9-36-25a
9-36-25b
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन्।।
9-36-26a
9-36-26b
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम्।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते।।
9-36-27a
9-36-27b
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि।।
9-36-28a
9-36-28b
9-36-28c
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा।।
9-36-29a
9-36-29b
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः।।
9-36-30a
9-36-30b
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम।।
9-36-31a
9-36-31b
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम।।
9-36-32a
9-36-32b
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति।।
9-36-33a
9-36-33b
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह।।
9-36-34a
9-36-34b
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः।
लोकान्प्रभासयामास शीतांशुत्वमवाप च।।
9-36-35a
9-36-35b
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्।।
9-36-36a
9-36-36b
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्।।
9-36-37a
9-36-37b
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम।।
9-36-38a
9-36-38b
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा।।
9-36-39a
9-36-39b
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्।।
9-36-40a
9-36-40b
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे।।
9-36-41a
9-36-41b
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः।।
9-36-42a
9-36-42b
`लोकान्प्रभासयामास पुपोष च वपुस्तथा।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'।।
9-36-43a
9-36-43b
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत।।
9-36-44a
9-36-44b
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा।।
9-36-45a
9-36-45b
उदपानमथागच्छत्त्वरावान्केशवाग्रजः।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः।।
9-36-46a
9-36-46b
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम्।।
9-36-47a
9-36-47b
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे षट्‌त्रिंशोऽध्यायः।। 36 ।।

[सम्पाद्यताम्]

9-36-9 त्वा त्वां अधर्मः मा स्मृशेत्।। 9-36-14 विरोचन हे विशेषेण रोचमान। त्वां माशप्स्ये। तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः।। 9-36-38 गच्छयतः इति क.पाठः।। 9-36-36 षटत्रिंशोऽध्यायः।।

शल्यपर्व-035 पुटाग्रे अल्लिखितम्। शल्यपर्व-037