महाभारतम्-09-शल्यपर्व-046

विकिस्रोतः तः
← शल्यपर्व-045 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-046
वेदव्यासः
शल्यपर्व-047 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम्।। 1 ।। ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम्।। 2 ।।

वैशम्पायन उवाच। 9-46-1x
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि।।
9-46-1a
9-46-1b
ततो हिमवता दत्ते मणिप्रवरशोभिते।
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने।।
9-46-2a
9-46-2b
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः।।
9-46-3a
9-46-3b
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा।
धाता चैव विधाता च तथा चैवानिलानलौ।।
9-46-4a
9-46-4b
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां।
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च।।
9-46-5a
9-46-5b
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह।।
9-46-6a
9-46-6b
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा।।
9-46-7a
9-46-7b
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः।।
9-46-8a
9-46-8b
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः।।
9-46-9a
9-46-9b
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च।
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च।।
9-46-10a
9-46-10b
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः।।
9-46-11a
9-46-11b
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप।।
9-46-12a
9-46-12b
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती।
उमा शची सिनीवाली तथैवानुमतिः कुहूः।।
9-46-13a
9-46-13b
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्।।
9-46-14a
9-46-14b
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप।।
9-46-15a
9-46-15b
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह।।
9-46-16a
9-46-16b
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये।।
9-46-17a
9-46-17b
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः।
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः।।
9-46-18a
9-46-18b
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः।।
9-46-19a
9-46-19b
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप।
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम्।।
9-46-20a
9-46-20b
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः।
सैनापत्ये महात्मानमसुराणां भयङ्करम्।।
9-46-21a
9-46-21b
पुरा यथा महाराज वरुणं वै जलेश्वरम्।
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः।।
9-46-22a
9-46-22b
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः।।
9-46-23a
9-46-23b
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः।
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम्।।
9-46-24a
9-46-24b
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः।।
9-46-25a
9-46-25b
मायाशतधरं कामं कामवीर्यबलान्वितम्।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्।।
9-46-26a
9-46-26b
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश।।
9-46-27a
9-46-27b
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम्।
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्।।
9-46-28a
9-46-28b
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः।
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा।।
9-46-29a
9-46-29b
ततः प्रादादनुचरौ यमः कालोपमावुभौ।
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती।।
9-46-30a
9-46-30b
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्।।
9-46-31a
9-46-31b
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च।।
9-46-32a
9-46-32b
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ।।
9-46-33a
9-46-33b
परिधं च वटं चैव भीमं च सुमहाबलम्।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ।।
9-46-34a
9-46-34b
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते।
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ।।
9-46-35a
9-46-35b
ददावनलपुत्राय वासवः परवीरहा।
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून्।।
9-46-36a
9-46-36b
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्।
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः।।
9-46-37a
9-46-37b
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ।।
9-46-38a
9-46-38b
किन्दुं च कुसुमं चैव कुमुदं च महायशाः।
डम्बराडम्बरौ चैव ददौ धाता महात्मने।।
9-46-39a
9-46-39b
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ।।
9-46-40a
9-46-40b
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः।।
9-46-41a
9-46-41b
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ।
सुव्रतं च महात्मानं शुभकर्माणमेव च।।
9-46-42a
9-46-42b
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ।
पाणीतकं कालिकं च महामायाविनावुभौ।।
9-46-43a
9-46-43b
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत।
बलं चातिबलं चैव महावक्त्रौ महाबलौ।।
9-46-44a
9-46-44b
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ।।
9-46-45a
9-46-45b
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्।।
9-46-46a
9-46-46b
हिमवान्प्रददौ राजन्हुताशनसुताय वै।
काञ्चनं च महात्मानं मेघमालिनमेव च।।
9-46-47a
9-46-47b
ददावनुचरौ मेरुरग्निपुत्राय भारत।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ।।
9-46-48a
9-46-48b
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ।
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ।।
9-46-49a
9-46-49b
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ।
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ।।
9-46-50a
9-46-50b
प्रददावग्निपुत्राय महापारिषदावुभौ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च।।
9-46-51a
9-46-51b
प्रददावग्निपुत्राय पार्वती शुभदर्शना।
जयं महाजयं चैव गङ्गा ज्वलनसूनवे।।
9-46-52a
9-46-52b
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा।।
9-46-53a
9-46-53b
सागराः सरितश्चैव गिरयश्च महाबलाः।
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः।।
9-46-54a
9-46-54b
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः।।
9-46-55a
9-46-55b
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च।।
9-46-56a
9-46-56b
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः।।
9-46-57a
9-46-57b
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत्।
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः।।
9-46-58a
9-46-58b
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः।
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः।।
9-46-59a
9-46-59b
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः।।
9-46-60a
9-46-60b
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः।।
9-46-61a
9-46-61b
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः।।
9-46-62a
9-46-62b
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च।।
9-46-63a
9-46-63b
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा।।
9-46-64a
9-46-64b
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान्।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा।।
9-46-65a
9-46-65b
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत।
गोव्रजः कनकापीडो महापारिषदेश्वरः।।
9-46-66a
9-46-66b
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान्।
वैताली गतिताली च तथा कथकवातिकौ।।
9-46-67a
9-46-67b
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः।।
9-46-68a
9-46-68b
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः।
कालकक्षः सितश्चैव भूतानां मथनस्तथा।।
9-46-69a
9-46-69b
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः।
मज्जानश्च महातेजाः क्रथक्राथौ च भारत।।
9-46-70a
9-46-70b
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्।
मधुरः सुप्रसादश्च किरीटी च महाबलः।।
9-46-71a
9-46-71b
वत्सलो मधुवर्णश्च कलशोदर एव च।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्।।
9-46-72a
9-46-72b
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा।।
9-46-73a
9-46-73b
अचलः कनकाक्षश्च बालानामपि यः प्रभुः।
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः।।
9-46-74a
9-46-74b
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः।।
9-46-75a
9-46-75b
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः।
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः।।
9-46-76a
9-46-76b
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः।
पैतामहा महात्मानो महापारिषदाश्च ये।।
9-46-77a
9-46-77b
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय।
सहस्रशः पारिषदाः कुमारमुपतस्थिरे।।
9-46-78a
9-46-78b
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा।।
9-46-79a
9-46-79b
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा।
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत।।
9-46-80a
9-46-80b
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे।
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा।।
9-46-81a
9-46-81b
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः।
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा।।
9-46-82a
9-46-82b
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये।
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा।।
9-46-83a
9-46-83b
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत।।
9-46-84a
9-46-84b
पारावतमुखाश्चान्ये तथा वृषमुखाः परे।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः।।
9-46-85a
9-46-85b
कृकलासमुखाश्चैव विरजोम्बरधारिणः।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः।।
9-46-86a
9-46-86b
आशीविषाश्चीरधरा गोनासावदनास्तथा।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः।।
9-46-87a
9-46-87b
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः।।
9-46-88a
9-46-88b
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि।।
9-46-89a
9-46-89b
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः।।
9-46-90a
9-46-90b
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे।।
9-46-91a
9-46-91b
भुजङ्गभोगवदना नानागुल्मनिवासिनः।
चीरसंवृतगात्राश्च नानाकनकवाससः।।
9-46-92a
9-46-92b
नानावेषधराश्चैव नानामाल्यानुलेपनाः।
नानावस्त्रधराश्चैव चर्मवासस एव च।।
9-46-93a
9-46-93b
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः।।
9-46-94a
9-46-94b
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा।।
9-46-95a
9-46-95b
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा।
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः।।
9-46-96a
9-46-96b
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः।
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः।।
9-46-97a
9-46-97b
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः।
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः।।
9-46-98a
9-46-98b
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः।।
9-46-99a
9-46-99b
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे।
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः।।
9-46-100a
9-46-100b
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत।।
9-46-101a
9-46-101b
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः।।
9-46-102a
9-46-102b
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः।।
9-46-103a
9-46-103b
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः।।
9-46-104a
9-46-104b
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः।।
9-46-105a
9-46-105b
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत।।
9-46-106a
9-46-106b
चामरापीडकनिभाः श्वेतलोहितराजयः।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः।।
9-46-107a
9-46-107b
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु।
शेषैः कृतः पारिषदैरायुधानां परिग्रहः।।
9-46-108a
9-46-108b
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः।।
9-46-109a
9-46-109b
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत।।
9-46-110a
9-46-110b
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः।
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः।।
9-46-111a
9-46-111b
महाबला महावेगा महापारिषदास्तथा।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः।।
9-46-112a
9-46-112b
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः।
एते चान्ये च बहवो महापारिषदा नृप।।
9-46-113a
9-46-113b
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः।।
9-46-114a
9-46-114b
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन्।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे।।
9-46-115a
9-46-115b
9-46-115c
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि षट्‌चत्वारिंशोऽध्यायः।। 46 ।।

[सम्पाद्यताम्]

9-46-13 नागराजश्च वामन इति ख.पाठः।। 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः।। 9-46-46 षट्चत्वारिंशोऽध्यायः।।

शल्यपर्व-045 पुटाग्रे अल्लिखितम्। शल्यपर्व-047