सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/प्राकर्षम्(असावि)

विकिस्रोतः तः


(३१३।१) ॥ प्राकर्षम् । प्रकर्षः, त्रिष्टुबिन्द्रः ॥
अ꣢सौ꣯हो꣯वाऽ३हा꣢᳐इ। वी꣣ऽ२३४दे꣥ । वां꣡गो꣯ऋ । जी꣢᳐क꣣म꣣न्धा꣥꣱: ॥ न्यौ꣢꣯हो꣯वाऽ३हा꣢᳐। स्मी꣣ऽ२३४नी꣥ । द्रो꣡जनु । षे꣢᳐मु꣣वो꣣चा꣥ ॥ बो꣢꣯धौ꣯हो꣯वाऽ३हा꣢᳐इ । मा꣣ऽ२३४सी꣥ । त्वा꣡हरि । अ꣢᳐श्व꣣य꣣ज्ञै꣥: ॥ बो꣢꣯धौ꣯हो꣯वाऽ३हा꣢᳐इ । ना꣣ऽ२३४स्तो꣥ । म꣢म꣡न्ध । सो꣢ऽ३४३ । मा꣢ऽ३दा꣣ऽ५”इषूऽ६५६ ।
(दी० ११ । प० १७ । मा० ७ )३५( खे । ५२७ )

प्राकर्षम् - निहवः/निहवम्

(३१३।२) ॥ निहवः निहवम् वा ॥ वसिष्ठस्त्रिष्टुबिन्द्रः॥
आ꣡इही꣢ऽ३ । आ꣡इही꣢᳐। ए꣣꣯हिया꣢᳐ । ओऽ२३४वा꣥ । हा꣢इ । असा꣯विदे꣯वंगो꣯ऋजी꣯कऽ३मा꣡न्धा꣢ऽ३ः । आ꣡न्धा꣢᳐: । अ꣣न्धा꣢᳐। ओ꣣ऽ२३४वा꣥ । हा꣢꣱इ ॥ न्यस्मिन्निन्द्रो꣯जनुषे꣯मुऽ३ वो꣡चा꣢ऽ३ । वो꣡चा꣢᳐। वो꣣꣯चा꣢᳐। ओ꣣ऽ२३४वा꣥ । हा꣢꣱इ॥ बो꣯धा꣯मसित्वा꣯हर्यश्वऽ३या꣡ज्ञै꣢ऽ३ः । या꣡ज्ञै꣢᳐:। य꣣ज्ञा꣢᳐ । ओ꣣ऽ२३४वा꣥ । हा꣢꣱इ॥ बो꣯धा꣯नस्तो꣯ममन्धसो꣯मऽ३दा꣡इषू꣢ऽ३ । आ꣡इषू꣢᳐ । ए꣣꣯षुवा꣢᳐ । ओ꣣ऽ२३४वा꣥ । हा꣢꣱इ । आ꣡इही꣢ऽ३ । आ꣡इही꣢᳐ । ए꣣꣯हिया꣢᳐ । ओ꣣ऽ२३४वा꣥ । हा꣢ऽ३४ । औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
(दी० १९ । प० ३२ । मा० १६)३६ (थ्रू । ५२८)
॥ इति ग्रामे गेयगानेऽष्टमस्यार्धः प्रपाठकः ।।

असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।

बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥ ३१३ ॥ ऋ. ७.२१.१


(३१३।१) ॥ प्राकर्षम् । प्रकर्षः, त्रिष्टुबिन्द्रः ॥

असौहोवाऽ३हाइ। वीऽ२३४दे । वांगोऋ । जीकमन्धाः ॥ न्यौहोवाऽ३हा। स्मीऽ२३४नी । द्रोजनु । षेमुवोचा ॥ बोधौहोवाऽ३हाइ । माऽ२३४सी । त्वाहरि । अश्वयज्ञैः ॥ बोधौहोवाऽ३हाइ । नाऽ२३४स्तो । ममन्ध । सोऽ३४३ । माऽ३दाऽ५इषूऽ६५६ ।

(दी० ११ । प० १७ । मा० ७ )३५( खे । ५२७ )


(३१३।२) ॥ निहवः निहवम् वा ॥ वसिष्ठस्त्रिष्टुबिन्द्रः॥

आइहीऽ३ । आइही। एहिया । ओऽ२३४वा । हाइ । असाविदेवंगोऋजीकऽ३मान्धाऽ३ः । आन्धाः । अन्धा। ओऽ२३४वा । हाइ ॥ न्यस्मिन्निन्द्रोजनुषेमुऽ३ वोचाऽ३ । वोचा। वोचा। ओऽ२३४वा । हाइ॥ बोधामसित्वाहर्यश्वऽ३याज्ञैऽ३ः । याज्ञैः। यज्ञा । ओऽ२३४वा । हाइ॥ बोधानस्तोममन्धसोमऽ३दाइषूऽ३ । आइषू । एषुवा । ओऽ२३४वा । हाइ । आइहीऽ३ । आइही । एहिया । ओऽ२३४वा । हाऽ३४ । औहोवा॥ ईऽ२३४५॥

(दी० १९ । प० ३२ । मा० १६)३६ (थ्रू । ५२८)

॥ इति ग्रामे गेयगानेऽष्टमस्यार्धः प्रपाठकः ।।

[सम्पाद्यताम्]

टिप्पणी

गवामयने महाव्रतम् --वसिष्ठस्य निहवेन चात्वालमुपतिष्ठन्ते स्वर्गमेव तल्लोकमाप्त्वा श्रियं वदन्ते। वैश्वदेव्यामृचि भवति विश्वरूपं वै पशूनां रूपं पशूनेव तज्जयन्ति - पञ्चविंशब्रा. ५.४.५

(वसिष्ठस्य निहवः साम विश्वे देवा मम शृण्वन्त्वित्यस्यामृचि (ऋ. ६.५२.१४ ) कर्तव्यमूहेन वक्ष्यति - सायणभाष्यम्)