विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा आगष्ट् २०२१/साहाय्यम् & चर्चा

विकिस्रोतः तः

लेखनसाहाय्यम्[सम्पाद्यताम्]

देवनागरीलिप्या कथं लेखनीयम्?

विकिस्रोतसि कथं कार्यं करणीयम् ?[सम्पाद्यताम्]

विकिमध्ये सदस्यताप्राप्तिः (sign in)

विकिस्रोतःपरिचयः

स्पर्धायां पञ्जीकरणाय हस्ताङ्कनम्

कार्यादीनां विवरणम्

विकिस्रोतसि पाठशुद्धिः कथम्

आदर्शपाठशुद्धिः

आदर्शपाठशुद्धिः

सामान्यप्रश्नाः[सम्पाद्यताम्]

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति।
  • पञ्जीकरणप्रक्रिया कथम्?
[ अत्र अस्मिन् पुटे] प्रवेशं कृत्वा हस्ताङ्कनं करणीयम्। चतुर्वारं tild (~~~~) नोदनेन हस्ताङ्कनं स्वयं भविष्यति। तत्र नामादिकं किमपि न लेखनीयम्।
  • अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।