सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/भासम्(यस्ते)

विकिस्रोतः तः
भासम्.
भासम्१ .
भासम्२ .

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥ ४७० ॥ ऋ. ९.६१.१९


(४७०।१) ॥ भासम् । अत्रिर्गायत्री सोमः ॥
यास्ताइ॥ मादो । वाराओऽ२३४वा । णीऽ२३४याः । ताइना॥ पावा । स्वाऽ३ आओऽ२३४वा । धाऽ२३४सा ॥ दाइवा ॥ वाइरा । घाशाओऽ२३४वा ॥ साऽ२३४हा ॥
(दी० नास्ति । प० १२ । मा० ९ )१( यो । ८४५)

(४७०।२) ॥ सोम साम । सोमो गायत्री सोमः ॥
यस्तेमदाः॥ वराइणियाः । ताइनापावाऽ३स्वाऽ३ । अन्धसा ।। दाइवावाइराऽ३४ । हाउ।। घशाऽ५ꣳसहा । होऽ५इ ॥ डा॥
(दी० नास्ति । प० ९ । मा० १८ )२( लै। ८४६ )


(४७०।३) ॥ प्राजापत्यम् । प्रजापतिर्गायत्री सोमः ॥
यस्ताऽ३२इमाऽ२३४दाः॥ वराइणाया । ओऽ२३४वा । हा। ओऽ२३४वा । हाइ । ताइनापव । स्वआ०धासा। ओऽ२३४वा । हा । ओऽ२३४वा । हाइ ॥ दाइवावाइरा । ओऽ२३४वा । हा । ओऽ२३४वा । हाऽ३इ ।। घाऽ२शाऽ२३४औहोवा ॥ सहोरयिऽ३ष्ठाऽ२३४५ः ॥
( दी० ८ । प० १९ । मा० १९ )३(धा । ८४७ )


(४७०।४) ॥सोम साम ! सोमो गायत्री सोमः ॥
यस्ताहमाऽ२३दोवरेणियाः॥ ताइनापव । स्वआ०धाऽ१साऽ२ ॥ दाइवाऽ२वाइराऽ२३ ॥ घशोऽ२३४वा । साऽ५होऽ६हाइ ॥
(दी० ३ । प० ६ । मा० ७ )४ (टे । ८४८)


(४७०।५) ॥ भासम् । अत्रिर्गायत्री सोमः ॥
यस्ते । माऽ३दो । वा । ईया। राइणाऽ१याऽ२: । ताइनापव । स्व । औऽ३हो । वाहा । धसाऽ२॥ दाइवाऽ२३॥ वाऽ२इराऽ२३४औहोवा ॥ घशꣳसहाऽ१ ॥
(दी० ६ । प० १३ । मा० ६) ५(गू । ८४९) ॥


(४७०।६) अध्यर्द्धेडꣳसोम साम॥
यस्तेमदोवरेणियाऽ६ए॥ तेनापवस्वान्धसा॥ देवावीराऽ२३ । हाइ ॥ घाशाउवा । साहाउवाऽ३॥ ऊऽ३२३४पा ॥
(दी० ९ । प० ७ । मा० ४ )६ ( थ्ली । ८५० )

[सम्पाद्यताम्]

टिप्पणी