सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/सान्नते(अभिप्र)

विकिस्रोतः तः
सान्नते द्वे - श्यैतम्
सान्नते द्वे, श्यैतम्

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ २३५ ॥ ऋ. ८.४९.१


 

(२३५।१) ॥ सान्नते द्वे। द्वयोः सन्नतिर्बृहतीन्द्रः ॥
अभिप्रवाः॥ सुराधाऽ२३साम्। इन्द्रमर्चयाथाऽ१विदाऽ२३४इ। योजाऽ३४धरितॄ । भ्योमघवापूरूऽ१वासूऽ२ः ॥ सहाऽ२३॥ स्राऽ२इणाऽ२३४औहोवा ॥ वशिक्षतीऽ२३४५ ॥
( दी० ६ । प० ८ । मा० ६ )३० (गू । ३८१)

(२३५।२)
अभाइप्रवाऽ२:। सुराधाऽ२३४साम्।। इन्द्रामर्चाऽ२३। याऽथाऽ२३४औहोवा। वीऽ२३४दे। योजरितृभ्योमघवाऽ२पुरूवसुः ।। सहा। स्रेणेवऽ३शायेऽ३। क्षाऽ२ताऽ२३४औहोवा।। सुभूऽ३तयेऽ२३४५॥
(दी० १० । प० १०॥ मा० ६ ) ३१ ( मू । ३८२)

(२३५।३) ॥ श्यैतम् । प्रजापतिर्बृहतीन्द्रः॥
अभिप्रवस्सुरा । धसाऽ३४औहोवा ।। आइन्द्रमर्च । यथाविदाऽ२३४इ॥ ओऽ६हा। योजरितृभ्यः। माघाऽ२३वा । पुरूऽ२ । वाऽ२३४सूः ॥ सहस्रेणावाइवाशा॥ हिम्मायेऽ३ । क्षाऽ२ताऽ२३४औहावा।। वाऽ२३४सू ।।
 (दी० ७।प० १३ मा० ७)३२(जे।३८३)


[सम्पाद्यताम्]

टिप्पणी

श्यैतम् (ऊहगानम्)

प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । - आर्षेयकल्पः उपोद्घातः पृ. १३