सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः २/अग्निर्वैश्वानरः

विकिस्रोतः तः
अग्निर्वैश्वानरः.
अग्निर्वैश्वानरः.

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५ ॥ ऋ. ८.१०३.१
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६ ॥
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७ ॥

[सम्पाद्यताम्]

टिप्पणी