सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/माधुच्छन्दसम् (सुरूपकृ)

विकिस्रोतः तः
माधुच्छन्दसम्

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ १६० ॥ ऋ. १.४.१

[सम्पाद्यताम्]

टिप्पणी

शाक्वरवर्णम् इत्यादि (ग्रामगेयः)

ऋषभोरैवतम् (ऊह्यगानम्)

.......सुरूपकृद्राहसं माधुच्छन्दसमेषा माधुच्छन्दसी नाम सँहितैतया वै देवाः स्वर्ग्गंल्लोकमायन् ॥सामविधानब्रा. १.४.१५

(राहसं - रहस्यं - आरण्यकम् - भाष्यम्)