लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०७६

विकिस्रोतः तः
← अध्यायः ७५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ७६
[[लेखकः :|]]
अध्यायः ७७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि चमत्कारभरीं कथाम् ।
विद्याधराणां मोक्षस्य कारिणीं पारमेश्वरीम् ।। १।।
स्वर्णास्तरणनामा तु विद्याधरोऽभवत्तदा ।
ब्रह्मणो मानसः पुत्र हिमालयनिवासकृत् ।।२।।
स वै निजविमानेनाऽम्बरे विहर्तुकाम्यया ।
निर्ययौ सिन्धुमार्गेण पश्यन् देशान् वनाश्रितान् ।।३।।
मानसरोवरादग्रे त्रिवित्तान् वीक्ष्य वै ततः ।
काशमेहान् पञ्चनदान् वीक्ष्य सिन्धुतटाँस्ततः ।। ४ ।।
विमानेनाऽऽययौ यत्र शर्करानगरं महत् ।
लक्ष्मीनारायणसंहिताकथायाश्च मण्डपः ।। ५ ।।
विद्यते स्वर्गसदृशो दिवा स्वर्णप्रकाशनः ।
विशालो लक्षशो यत्र मानवाः सन्ति वेशिताः ।। ६ ।।
प्रवर्तते कथा यत्र व्यासकण्ठनिनादनम् ।
मेघानुल्लंघ्य खे याति देवश्रवणगोचरम् ।। ७ ।।
हवनस्य घृतादीनां धूमाः सुगन्धशालिनः ।
प्रवर्तन्ते वायुलोके यत्स्थानादतिपावनाः ।। ८ ।।
शान्तिर्यद्भूतलादूर्ध्वमम्बरे च प्रवर्तते ।
सन्तप्तहृदयानां वै ब्रह्मशान्तिर्यतो मिलेत् ।। ९ ।।
योगिनां सदृशान्येव मानसानि तदाऽम्बरे ।
प्रजायन्ते प्रजानां वै विमानानामपि क्षणम् ।। 4.76.१० ।।
ध्वजाः पताकाः कलशाः सतां संकीर्तनानि च ।
वैष्णवानां समुदायाः संघाश्च दैवयोषिताम् ।। ११ ।।
आगमा विगमा व्योम्नि वैष्णवानामनारतम् ।
देवानामवताराश्च वेदघोषा द्विजेरिताः ।। १ २।।
सर्वमेतत्तु वैकुण्ठभ्रान्तिं कारयति क्षितौ ।
एतादृशो महान् सत्रः कथारूपः प्रजायते ।। १ ३।।
वीक्ष्याऽऽलोच्य विविच्यापि निश्चित्य सुखमुत्सवम् ।
देवर्षिसिद्धसंघानां विमानावतरं तथा ।। १४।।
वीक्ष्य नैजं विमानं तु सिन्धुतीरेऽभ्यतारयत् ।
विद्याध्रीशतसंयुक्तो दासदासशतान्वितः ।। १५।।
पुत्रपुत्रीशतैर्युक्तो विमानाद् बहिराययौ ।
महोद्यानांऽगणे स्थाप्य विमानं मण्डपं ययौ ।। १ ६।।
वाच्यमानां कथां तत्र स्थित्वा निषद्य मण्डपे ।
श्रुत्वा चैकाग्रमनसा कथान्ते व्याससन्निधौ ।। १७।।
बहूपदाभिः सहितः कुटुम्बसहितस्तथा ।
आययौ व्यासपूजार्थं नत्वा सभां सतः सतीः ।। १८।।
स्वर्णास्तरणो मुकुटं चावतार्य तु मस्तकात् ।
नेमे व्यासं संहितां च हरिं नेमे पुनः पुनः ।। १९।।
चन्दनाऽक्षतपुष्पाद्यै रत्नहीरकभूषणैः ।
स्वर्णमणिमौक्तिकाद्यैः पूजनं स व्यधान्मुदा ।।4.76.२०।।
आरार्त्रिकं सहस्रैकवर्त्तिभिः प्रचकार सः ।
विद्याधर्यो ननृतुश्च गायन्त्यो गुणगौरवम् ।।२१ ।।
दासा दास्यो ननृतुश्च कथाश्रवणमोदिनः ।
लोमशः स्वागतं चक्रेऽपृच्छत् परिचयं ततः ।।२२।।
स आह लोमशस्याऽहं शिष्योऽस्मि हिमपर्वते ।
निवसामि कुटुम्बेन सहितो मानसारसे ।।२३।।
आगतोऽस्मि विहारार्थं दृष्ट्वोत्सवमवातरम् ।
कृतकृत्योऽस्मि सञ्जातः कथाश्रवणपूजनैः ।।२४।।
शान्तिर्मे हृदये जाताऽम्बरे एव शुभार्थिनी ।
ततश्चाऽवातरं चात्र वृत्तं श्रेयः परं मम ।।२५।।
विद्याधरोऽपि जिज्ञासां चक्रे व्यासं प्रवेदितुम् ।
तथा तं गुरुवर्यं च लोमशं ज्ञातुमित्यपि ।।२६।।
तदा लालायनः साधुर्विद्याध्रं प्राह सत्वरम् ।
अयं नारायणो व्यासः स्वतःप्रकाशकायनः ।।२७।।
अनादिश्रीकृष्णनारायणशिष्यशिरोमणिः ।
लक्ष्मीनारायणसंहितायाः कथेयमुत्तमा ।।२८।।
यस्य त्वं शिष्य एवास्ते स चायं लोमशो मुनिः ।
अहं लालायनश्चापि हिमाद्रौ च विहारवान् ।।२९।।
इत्युक्तः स तु विद्याध्रः स्नेहाश्रूणि समसृजत् ।
पतितः पादयोस्तूर्णं लोमशस्य गुरोस्तदा ।।4.76.३०।।
कुटुम्बं सर्वमेवापि पतितं पादयोर्मुनेः ।
लोमशः स्वागतं चक्रे पप्रच्छ कुशलं सुखम् ।।३ १।।
आवासं प्रददौ राज्योद्याने भोज्यं ततो ददौ ।
महीमानाऽतिथिसेवां चकार लोमशो गुरुः ।।३२।।
लोमशस्य वचनेन मासमुवास तत्र सः ।
शुश्राव च कथां नित्यं भवबन्धविमोचिनीम् ।।३३।।
कुटुम्बसहितो नित्यं प्रसादं बुभुजे हरेः ।
दासा दास्यो गुरोः सेवां सतां सेवां प्रचक्रिरे ।। ३४।।
पुत्राः पुत्र्यश्च विद्याध्र्यः चक्रुः सेवां गुरोः सताम् ।
नित्यं चक्रुः कीर्तनानि नामधुन्यं प्रचक्रिरे ।।३५।।
ददौ श्रीलोमशस्तेभ्यो मन्त्रं मोक्षप्रदं ततः ।
'ब्रह्माऽहं श्रीकृष्णनारायणदासी भवामि ओम् ।।३६।।
मन्त्रं लब्ध्वा तु विद्याध्राः सर्वे विगतकल्मषाः ।
अभवन् मुक्तरूपास्ते सर्वे क्षपितवासनाः ।।३७।।
मोक्षेत्रच्छवोऽभवँश्चापि ब्रह्मानन्दाऽतिलिप्सवः ।
प्रार्थनां चक्रिरे श्रीमद्गुरवे मोक्षलब्धये ।।३८।।
ओमित्याह गुरुस्तेभ्यः सस्मार परमेश्वरम् ।
लोमशस्मृतमात्रः श्रीकृष्णनारायणोऽभ्यगात् ।।३९।।
सर्वविमानसंस्थश्च राधालक्ष्मीप्रियायुतः ।
माधवीपार्षदमुक्तमुक्तानिकान्वितोऽभ्यगात् ।।4.76.४०।।
सूर्यप्रभविमानाच्छ्रीहरिः प्रसन्नमानसः ।
सर्वाभरणसंशोभाः प्रहसन् बहिराययौ ।।४१ ।।
लोमशाद्यैर्गुरुगणैः सद्भिः सतीभिरर्चितः ।
वैष्णवैर्वन्दितः कृष्णनारायणो जलामृतैः ।।।४२।।
विद्याधरव्रजं सर्वं दिव्यतार्थं कृपावशः ।
अप्रोक्षयद् बिन्दुकणैः सर्वे दिव्यास्ततोऽभवन् ।।४३।।
परिवर्तनमाप्तास्ते विद्याध्रा मुक्तवर्ष्मसु ।
दिव्यदेहा व्यजायन्त कृष्णराधारमासमाः ।।४४।।
पञ्चशतानि सर्वे ते विमानवरमास्थिताः ।
कृष्णनारायणं प्राप्याऽभवन् मुक्ता हि शाश्वताः ।।४५।।
आशीर्वादैर्वर्धितास्ते महर्षिसाधुभूसुरैः ।
कीर्तयन्तः कृष्णनारायणेति तालवादनैः ।।४६।।
आकाशं गर्जयन्तश्च जयशब्दान् प्रचक्रिरे ।
हरिर्विमानं सहसा हिमालयेन वर्त्मना ।।४७।।
मानसरोवरं नीत्वा विद्याध्रनगरं शुभम् ।
स्वर्णास्तरणपौत्राय युने नाम्ना विशालिने ।।४८।।
दत्वोर्ध्वव्योममार्गेण ययौ ब्रह्माऽक्षरं निजम् ।
विशालास्तरणश्चापि भक्तिं चकार वै हरेः ।।४९।।
पुत्रपौत्रादिवंशाढ्यः सम्पन्नश्चाऽभवत्ततः ।
चिरेण सोऽपि कमलाकान्तभक्त्याऽक्षरं पदम् ।।4.76.५०।।
प्राप बद्रीप्रिये मोक्षं परमेशपदासनम् ।
ज्येष्ठशुक्लैकादश्यां ते विद्याध्रा ययुरक्षरम् ।।५१ ।।
अथाऽन्यं ते चमत्कारं वदामि शृणु बद्रिके ।
गन्धर्वा हिमवासा ये चित्रबर्हादयः शुभाः ।।५२।।
मानसरोवरे देशे विहर्तुं समुपाययुः ।
ते विमानं दृष्टवन्तः सहस्रशो हिमालये ।।५३।।
स्वर्णास्तरणं पप्रच्छुः पिता कुत्र गतस्तव ।
प्रत्याह स्वर्णास्तरणो मोक्षपदं ययौ पिता ।।५४।।।
विमानेन सुदिव्येन श्रीकृष्णचालितेन वै ।
पञ्चशतानि विद्याध्रा ययुर्धामाऽक्षरं हरेः ।।५५।।
कथाश्रवणमात्रेण सर्वे मोक्षपदं ययुः ।
सा कथा शर्करापुर्यां सिन्धुदेशे प्रवर्तते ।।५६।।
लक्ष्मीनारायणसंहितायाः परममोक्षदा ।
यत्र देवोऽनादिकृष्णो वल्लभाऽऽर्यो विराजते ।।५७।।
संहितादेवतारूपः सर्वाविर्भावकारणम् ।
यत्र विद्याधरादीनां गुरुः श्रीलोमशो मुनिः ।।५८।।।
स्वतःप्रकाशो भगवान् व्यासो यद्वाचकोऽस्ति च ।
देवदानवगन्धर्वाः पूता यच्छ्रवणात् खलु ।।५९।।
तां कथां प्रसमाकर्ण्य मत्पित्राद्या दिवं गताः ।
श्रुत्वैवं तु चमत्कारं बद्रिके हिमवासिनः ।।4.76.६०।।
चित्रबर्हादयश्चापि विमानेन कथास्थलीम् ।
आययुः स्त्रीपूरुषाश्च त्रिशतानि समुत्सुकाः ।।६१ ।।
अम्बरादवतेरुस्ते महोद्यानसमीपतः ।
कथामण्डपमागत्य ज्येष्ठे द्वादशिकादिने ।।६२।।
शुक्लपक्षे हि गन्धर्वा गान्धर्व्यश्च हरेः कथाम् ।
संहितां शुश्रुवुः सायं नीराजनोत्तरं ततः ।।६३।।
लोमशाज्जगृहुर्मन्त्रं नामधुन्यं च जगृहुः ।
प्रसादं जगृहुः कृष्णपादवारि पपुश्च ते ।।६४।।
चतुर्दशदिनान्येवं शुश्रुवुस्ते कथां शुभाम् ।
सतां सेवां प्रचक्रुश्च नृत्यं नित्यं व्यधुर्मुदा ।।६५।।
गायनं च व्यधुर्नित्यं समारञ्जनकारकम् ।
कृष्णाग्रे संहिताग्रे च सतामग्रे जगुर्मुदा ।।६६।।
भक्तियुक्ताश्चक्रुरेव नामसंकीर्तनं हरेः ।
तेन स्नेहेन विगतकत्मषा अभवन् द्रुतम् ।।६७।।
क्षीणक्लेशाः क्षीणसर्ववासनाः सिद्धयोगिनः ।
सञ्जातास्ते समस्ता वै मोक्षमन्त्रं च जगृहुः । ।६८।।
'ब्रह्माऽहं श्रीकृष्णनारायणदासो भवामि ओम्' ।
संगृह्य मन्त्रं जेपुस्ते नरानार्योऽतिभावतः ।।६९।।
तेषां प्रसन्नः श्रीकृष्णोऽषाढकृष्णे दले द्रुतम् ।
एकादश्यां विमानेनाऽऽययौ नेतुं निजाऽक्षरम् ।।4.76.७०।।
त्रिशतानां तु सर्वेषामुपर्येव जलाञ्जलिम् ।
प्रचिक्षेप हरिर्वारिकणैः स्पृष्टाश्च ते तदा ।।७१।।
दिव्यदेहाः समस्तास्ते गन्धर्वा मुक्तकोटिगाः ।
गन्धर्वा मुक्तगन्धर्वा अभवन् दिव्यविग्रहाः ।।७२।।
श्रीकृष्णेन समाहूता आरुरुहुर्विमानकम् ।
जयनादैर्गर्जयन्तो नत्वा कथास्थलं सभाम् ।।७३।।
गुरुं साधून् नमस्कृत्य दध्युः श्रीकृष्णमीश्वरम् ।
अनादिश्रीकृष्णनारायणो निन्ये क्षणात्ततः ।।७४।।
हिमाद्रिं च ततो निन्ये ब्रह्मधामाऽक्षरं निजम् ।
एवं श्रीबद्रिके याताः सर्वे ते शाश्वतं पदम् ।।७५।।
शृणु बद्रीप्रिये दिव्यचमत्कारं तथैव ह ।
किन्नराः किम्पुरुषा ये हिमाद्रौ सारसे स्थले ।।७६।।
शुश्रुवुश्च पुरा विद्याधराणां मोक्षणं ततः ।
विमानैराययुर्लक्ष्मीनारायणकथास्थलीम् ।।७७।।
सहस्रार्धं किन्नराश्च किंपुरुषास्तदर्धकाः ।
चारणा द्वे शते सिद्धाः पञ्चाशत्ते समाययुः ।।७८।।
महोद्याने विमानानि चाऽवतेरुस्तदाऽम्बरात् ।
कथास्थानं ययुः सर्वेऽवतीर्य दर्शनाय ह ।।७९।।
सम्मानिता लोमशाद्यैः शुश्रवुस्ते कथां शुभाम् ।
प्रसादं जगृहुः पादामृतं पपुर्मुदान्विताः ।।4.76.८०।।
मोक्षमन्त्रं नामधुन्यं जगृहुर्लोमशान्मुनेः ।
व्यासपूजां कथापूजां सतां सेवां च नित्यदा ।।८ १ ।।
चक्रिरे भावयुक्तास्ते वैष्णवाः पावनाः पराः ।
आषाढकृष्णद्वादश्यां श्रीकृष्णः परमेश्वरः ।।८२।।
साक्षात्तेषां तु सर्वेषां निशायामभवद्धरिः ।
सर्वाभरणसंशोभो राधालक्ष्मीसमन्वितः ।।८३।।
विमानवरमारूढः प्रसन्नवदनः प्रभुः ।
उवाचाऽऽयान्तु मे धामाऽक्षरं परमपावनम् ।।८४।।
इत्युक्ता बद्रिके धन्यभाग्यानि त्वभिमत्य ते ।
सज्जा भूत्वा चारुरुहुर्विमानं कृष्णशोभितम् ।।८५।।
दिव्यदेहाः समस्तास्ते कृपया श्रीहरेः शुभाः ।
अभवन् मुत्तरूपा वै चक्रुर्धुन्यं विमानके ।।८६ ।।
अनादिश्रीकृष्णनारायणः श्रीबद्रिके प्रभुः ।
निनाय तां हिमशैलं ततो धामाऽक्षरं निजम् ।।८७।।
किन्नरान् किंपूरुषाँश्च चारणान् सिद्धयोगिनः ।
दिव्यमुक्तान् विधायैव निनाय कृपया हरिः ।।८८।।
अहो श्रीबद्रिके भाग्यं हिमाचलनिवासिनाम् ।
नारायणविमानाप्तिर्नारायणाप्तिरित्यपि ।।८९।।
ब्रह्मलोकाप्तिरेवापि कथाश्रवणयोगतः ।
सतां सेवनतश्चापि प्रसादाशनतस्तथा ।।4.76.९०।।
अवतारिकृष्णनारायणप्राप्तिर्व्यवर्तत ।
इत्येवं बद्रिके नित्यं जीवानां मोक्षणं शुभम् ।।९१।।
कथाश्रवणतश्चापि दर्शनाद्वन्दनात् सताम् ।
भवत्येव हरेर्योगात् सर्वकारणकारणात् ।।९२।।
नागा दैत्या दानवाश्चोरगा यक्षाः सरीसृपाः ।
ये तत्र चाययुर्बद्रि योगामुपाययुश्च ये ।।९३।।
सर्वे ते क्षीणपापाश्च निर्गुणाः कृष्णयोगिनः ।
भूत्वा भूत्वा ययुर्धामाऽक्षरं श्रीपरमात्मनः ।।९४।।
कीटाः शाखामृगा वन्याः पक्षिणः पशवोऽपि च ।
जन्तवो वल्लिका वृक्षा यादांसि स्वेदजा अपि ।।९५।।
ये ये तत्र मृताः सत्रे कार्ष्णयोगेन योजिताः ।
सर्वे प्रापुः परं धामाऽक्षरं ते कृपया हरेः ।।९६।।
यानि सस्यानि धान्यानि स्तम्बाश्च स्तबका अपि ।
फलपुष्पदलवृक्षाः कथायोगमुपाययुः ।।९७।।
परम्परया साक्षाद्वा स्वांगैः फलादिभिश्च वै ।
ते सर्वे परमं मोक्षं प्राप्ताः कार्ष्णप्रसंगतः ।।९८।।
सर्वं वै सुलभं लोके सत्संगो दुर्लभः सदा ।
सत्संगः कृपया प्राप्यो येन मोक्षः करे स्थितः ।।९९।।
बद्रिके पठनादस्य श्रवणान्मननादपि ।
भुक्तिर्मुक्तिर्भवेदत्र शाश्वती परमा गतिः ।। 4.76.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिभिः स्वर्णास्तरणप्रभृतिविद्याधराणां, चित्रबर्हादिगन्धर्वाणां, किन्नरकिम्पुरुषचारणसिद्धानां च, मोक्षणमित्यादिनिरूपणनामा षट्सप्ततितमोऽध्यायः ।। ७६ ।।