पृष्ठम्:तिलकमञ्जरी.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डदारव्यमानः सुवर्णकार। ज्यामादिसपनाको मापते बा.१५॥ वर्णयुक्ति दषामावि सिमसाममनोहरान। नातिला तिमित्पिरिवाछुते ॥ १॥ अश्रान्तगधसवाना बोतमा निविदे कया। बहाति पयाधुरा चम्पूरपि कमारसम् ॥ १०॥ सत्कथारसबन्धेषु निबन्धेषु नियोषिताः। नीचेष्विव भवन्त्याः प्रायो भैरसहेतवः ॥ १८ ॥ नमो जगममस्याय मुनीन्द्रायेन्द्रभूतये । यः प्राप्य त्रिपदी वाचा विधं विष्णुरिवान॥१९॥ प्रस्तावनादिपुरुषो पुकौरववंचयोः । वन्दे वाल्मीकिकानीनौ सूर्याचन्द्रमसाविव ॥ २०॥ सत्यं बृहत्कथाम्भोधेविन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः प्रतिभान्ति तदप्रतः ॥२१॥ बितं प्रवरसेनेन रामेणेव महात्मना । वस्त्युपरि यत्कीर्तिसेतुम्पियवारिधः ॥ २२ ॥ प्रसनगम्मीरपथा स्थाइमिथुनाया । पुण्या पुनाति गोव मां तावती कथा ॥ २५ ॥ प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिमिः पदैः। राबते बीवदेवल पाचः पविसा हब २४ ।। म्बन्ति कमः कालियापासतिगा। गिरः कवीनां दीपन मालतीकलिका इव ॥२५॥ १. प्रमानाच' इति स्थान, २. पानिधापानचिता.