पृष्ठम्:तिलकमञ्जरी.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिको वास्को निवितासमा प्रविश्न सर्व भत्ता मदनपरिकाया प्रतिकाम्यानि वर्षयामास । रूपेण तामस्थानके पृष्ठे स एषमवादीत-गारगावकलादेव मम वाहने स्खलिते निर्यामके शोषमाने समुद्र तन्म वियतनमाक्य परितः परिस्फुरणलमप्यन्तःसलिछविकलमवलोक्य कस्यामपि मित्त वर्णाधिवर्ष च तमि कासया मदनपहिकां तत्र प्रस्थाप्य तत्संकेताक्षरममी पहिफयम् ति पतिनिझम्ब तदुपरि सन्मयी पडिक नियोज्य तत्र पतितान्वन्पनिर्वाचयामास । "भावाल्याधिगमान्मयैव गमितः कोर्टि पराभुषते- रस्मसंकथयैव पार्षिवसुतः संप्रत्यसौ लबते। इत्वं सिम इनात्मलेन यशसा दत्तावलम्बोऽम्बुषे- योतस्वीरतपोवनानि तपसे वृद्धो गुणानां गणः। देवे दिग्विजयोचते धृतधनुःप्रत्यर्थिसीमन्तिनी- वैधव्यमतदायिनि प्रतिदिशं कुद्धे परिश्राम्यति । भाखामन्यनितम्बिनी रतिरपि त्रासाच पौष्यं करे ममदान्मदान्धमधुपीनीलीनिचौलं धनुः ॥ चिन्तागम्भीररूपादनवरतचलरिशोकारपट्ट व्याकष्ट निःश्वसन्यः पृथुनयनघटीयमुक्ताश्रुधारम् । नासावंशप्रणालीविषमपथपतद्वाल्पपानीयमेता देव त्वद्वैरिनार्यः स्तनकलशयुगेनाभिरामं वहन्ति ॥' इति संपूर्णेषु काव्येषु वाध्यमानेषु, 'अमि खलु विषमः पुराकताना भवति हि जन्तुषु कर्मणां विपाकः।' "बस काग्यस्योत्तरार्थ छिपादिभिः परःशतैरपि पण्डितः परिपूर्यमाणमपि विसंवदति' इति राक्षा धनपालपण्डितः पृष्टः- 'हरचिरसि शिराति यानि रेजहर हर तानि लठन्ति गृध्रपादः॥' 'इदमेयोत्तरार्थ संबदति' इति नृपेण्येते सति स पण्डितः प्रोवाच-बदि गुम्माभ्यां श्रीरामेश्वरप्रशस्तिमित्ताधिदं न भवति तदतः परमाजीवितान्त कवित्वस्य संन्यास एवं इति तलतिभवसमकालमेव यानपात्रे निर्यामकाविले प्याबगाहामाने नीरधी षड्भिर्मासैस्तं प्रासादमासाद्य पुनर्मदनपटिकायां न्यच्चा- वामिदमेवोत्तरार्धमागतमालोक्य 'तस्मै तनुचित पारितोषिकं प्रसादीचकार इति समप्रशस्त्रैर्यवाछुतानि मडूनि काम्यानि मन्तव्यानि ।