पृष्ठम्:तिलकमञ्जरी.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २६१

नावतारो मधुसमयः, चिचोन्मादकारिणी वचनचाटुपद्धतिर्मदिरा, कोकिलध्वनिकला कृतककोपहुंकृतिः पञ्चमोद्गारः, इति केवलामु प्रमदासु परिसमाप्यते समस्तापि जैत्रा तन्त्रसामग्री कुसुमकार्मुकस्य । यत्र मधुकरध्वनिपटुहुंकाराणि समुल्लसत्सरससहकारमञ्जरीतर्जनिकानि कृतसर्जनानीव प्रियकरोरिक्षप्तासु मुक्ताशुक्तिषु विलोकयन्ति तालफलरसमधूनि ध्वस्तमानावलेपा विलासिन्यः । यत्र सुलभनागवल्लीदलार्द्रपूगीफलानि कणस्कुररकुलकलध्वनिवर्धितानझोत्साहानि संनिहितचन्दनशिशिरदीर्घिकातरजपवनानि वनानि निधुवनानि च निषेवन्ते समं वनितासखाः सुखिनः । यत्र सायंतनस्तानार्दवपुषां द्रविडयोषितामसान्द्रलमस्य हरिद्राद्रवरसस्य छायया पिञ्जरिततनुकिरणकन्दलो दलितचम्पककर्णपूरमनुकागतिकपोलदर्पणावलम्बी पार्वणो रजनिजानिः । यत्र तीरामन्नजातानां कतकविटपिनामनारतं गलद्भिः फलैः प्रशमितपकोदयानि निर्दयावपि कामिमिथुनमज्जनकेलिषु कालुप्यं नानुभवन्ति भवनदीधिकाजलानि यत्रैलालतासदनासूत्रितविचित्रमोहनाभिर्द्रविडयुवतिमिः प्रियेषु प्रयुज्यमानं बहुप्रकारमुपगृहनोपचारमुपशिक्षितुमिव क्रमुकवृक्षकानावेष्टयन्ति कृतविचित्रवलना नागरखण्डपत्रवल्लयः । यत्र च युवजनेन दयिताकपोलदशनच्छेद्यविद्यामभ्यसितुमनुदिवसमाच्छिथमानानि परिकरमितान्यपि न यान्ति परमपरिपाकमजिरसहकारशाखिनां फलानि ।तस्यां च निजविभूतिजितसुरेन्द्रसदनसौन्दर्यायां नगर्यामपवार्यविस्फूर्जथुपथुप्रतापवज्ञानिजनितसकलारातिकुलपर्वतप्रमाथः खर्णाय इव पार्थिवश्रीपरिभोगवाञ्छया प्रच्छादितसहजरूपो रूपलावण्यलधूकृतकुसुमायुधो धृतायुधैकदक्षिणबाहुसाहायकप्रसाधितानन्तप्रान्तदेशो देशोत्तरप्रान्तशशिकरावदातकीर्तिनीतिशास्त्रशाणानिशितनिर्मलप्रज्ञा