पृष्ठम्:तिलकमञ्जरी.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। २४५

मनसा मुहूर्तमुत्थाय तस्मात्प्रदेशारखदेशदर्शनं प्रति निराशो निकटवर्तिनं ग्रामं नगरमाश्रमं वान्वेषयितुकामो निमित्तीकृत्य दिशमेकां शनैः शनैरुदचलम् ।  प्रचलितश्च स्तोकमन्तरमेकत्रातिसूक्ष्मसुकुमारसिकते निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते गलितहंसगलरोमस्तोमपक्ष्मलक्ष्मातले मुक्ताशुक्तिसंपुटश्रेणिशारितोदरे विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे द्राधीयसि सरस्तीरसैकते विभाव्यमानव्यक्ततरविन्यासा दूरविच्छिन्नान्तरतया क्षितितलाधिकनिममचरणतलतया च प्रकटितगतिस्त्वरातिरेकाः सर्वदियुखाभिमुखीरनेका मानुषपदश्रेणीरपश्यम् ।  दृष्ट्वा च किंचिदुच्छसितहृदयो निरीक्ष्य निपुणमल्पप्रमाणतया ललितसकलावयवतया च स्त्रीजनस्यैता न पुरुषाणामिति विकल्पताखेकामतिशयरम्यदर्शनामागमोक्तप्रमाणप्रतिपन्नसकलमुकुमारावयवामब्जचक्रचामरच्छत्रानुकाराभिरनल्पबहुभिरच्छिन्ननिम्नाभिः प्रशस्तलेखाभिलाञ्छितामनुसरन् पदानां पतिमधिकाभिरामदर्शनमुत्पत्तिसदनमिव सौन्दर्यलक्ष्म्याः लक्षणसितसुकुमारसिकताकीर्णभूतलमन्योन्यलमाभिरविरलोद्भिन्नबालदशबलनीलच्छदकलापाच्छादिताभिर्दिवापि संबद्धसान्द्रसंध्यारागशेषं प्रदोषध्वान्तमिव तन्वतीभिरुचानकुसुमस्तबकतारकिततनु- भिस्तरुणवनलताभिर्निरन्तरानन्दनिबिडनिःशेषभित्तिभागं रङ्गमिव जगत्रयारामव्रततिगणिकानां पानगोष्ठीगृहमिवाखिलमधुव्रतवातानामाकरमिव समस्तोदारपुष्पमकरन्दस्य खेच्छाविहारमन्दिरमिव मकरकेतोरेकमेलालतागृहमद्राक्षम् ।  आगत्य चास्य द्वारदेशे कृतावस्थितिरूर्ध्वस्थित एवाभ्यन्तरे झगिति पुञ्जीभूतमुद्योतमिव दावहुतभुजो जातदाहकशक्तिभङ्गं पिश-