पृष्ठम्:तिलकमञ्जरी.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २४१

आकर्ण्य चैनमुद्भिन्नपुलकः सहर्षमब्रवीत्समरकेतुः---'कुमार, साध्वनेन मङ्गलपाठकेन पठता । किं दृश्यते किं च वर्ण्यते । सकलकुलधराधरसाधारणगुणग्रामगरिमा गिरिरेष दर्शनीयो वर्णनीयश्च । त्वमेको जगति येन निःसामान्यनिजचरितखर्वीकृतसर्वान्यभूभृता निजभुजादण्डमात्रसहायेन निर्गत्य शिबिरात्परिमितैरहोभिरावर्जितं विद्याधरचक्रवर्तित्वम् , अनुचरीकृताः खेचराधिपतयः, विधेयीकृतं विद्यादेवताचक्रम् । तदास्तां तावदस्य शिखरिणो दर्शनव्यावर्णनानि । तमेवावेदय यथावृत्तमादितः प्रभृति सर्वमात्मीयवृत्तान्तम् । दुष्टकरटी लौहित्यतटपर्वताटव्यां भवन्तमपहृत्य क गतः, क स्थितः । त्वयापि ततोऽवतीर्य किं कृतम् , किं दृष्टम् , किमनुभूतम् । क्वप्रदेशे कृतस्थितिना प्रेषितः स लेखः, केन वा स शीघ्रमेव प्रापितः शिबिरम् । कुत ईदृशीनामाकाशगमनादिकार्यजनितजगद्विस्मयानामखिलानामपि महाप्रभावाणां विद्यानामधिगतिः । कथमियमतर्कितैव विद्याधरचक्रवर्तिपदप्राप्तिः । केन वा प्रसङ्गेन तत्र चैत्ररथवनविडम्बिनि जिनायतनकानने कृतमागमनम् । का च सा त्रिलोकीतिलकभूता रूपगर्वमपहर्तुमिव पार्वती कमलयोरुत्पादिता कमलयोनिना देवेन लावण्यैकवसतिः सकलस्यापि भवच्चरणकमलानुवर्तिनो राजलोकस्य मान्या महाराजकन्या या तत्र कदलीगृहे गृहीतविरहिणीजनाकल्पा ज्ञापिता कुमारेण प्रश्नरूपम् ।' इति सकौतुकेन पृष्टः समरकेतुना विहस्य हरिवाहनः सहर्षमुवाच-'युवराज, कथयामि यदि ते कौतुकम् । अवहितो भव । प्रभूतमिदमाख्येयम् । अथवा वृथा ममाभ्यर्थने यमयमेव भूम्ना निरन्तराश्चर्यसरसो मदीयवृत्तान्तः करिष्यत्यवधानवन्तं तदा प्रत्यक्षमेव भवतस्तथा मदान्धः स गन्धवारणः स्कन्धदृढबद्धासनं १६ ति०म०