पृष्ठम्:तिलकमञ्जरी.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी


दृश्यमानशुभ्रादभ्रविस्तारमदृष्टपारतरुसरित्सरोवराढ्यं वैताढ्यभूधरमध्यारोहत् । कृतावस्थितिश्च शिखरदेशे करतलस्थमिव नाकलोकमङ्घ्रिमूले निलीनमिव मध्यमं भुवनमध्यासितानीव दृष्टिमध्यमाशामुखानि मन्यमानः समन्तात्प्रहितदृष्टिरुष्णीषपट्टमिव जम्बूद्वीपस्य, मानसूत्रमिव भारतवर्षस्य, सेतुबन्धमिव गगनसिन्धोः, सीमन्तमिव - भुवः, हारमिव वैश्रवणहरितः, ताण्डवप्रसृतखण्डपरशुभुजदण्डभस्मेव रेखाकारेण पतितम् , प्रलयविप्लुतक्षीरसिन्धुफेनमिव निम्नानुसारेण स्थितम् , त्रिदिवदर्शनोत्कण्ठया मन्दाकिनीप्रवाहमिव हेलयोत्पतितम् , समग्रमेदिनीभारधारणक्षमं रूपान्तरमिव शेषस्य विस्फुरद्रलकटककान्तं बाहुमिव क्षीरोदस्य, पातालावधिप्रविष्टमूलं निश्चलबन्धमिव भूगोलस्य, विशालकटकावष्टन्धभूतलं प्रतिपक्षमिव हिमवतः, पूर्वापरोदधिवेलावलममुदकपानतृष्णया जीर्णसंवर्तकाम्बुदसंघातमिव युगान्तसमयमुदीक्ष्यमाणमिन्दुद्युतिमुषा देहप्रभोल्लासेन पौलस्त्यहस्तोल्लासितं कैलासमिव हसन्तं प्रकटितबहुश्रोतसा निझरनिवहेन तुहिनशैलस्पर्धया जाह्नवीसहस्राणीव सृजन्तं दिगन्तख्यापिभिर्दरीमुखसमीरैः सुमेरुमहिमाभ्यसूयया निश्वासानिव विमुञ्चन्तमश्रान्तसंततिभिः शकुनिकोलाहलैः केशवभुजायनामन्देरितं मन्दरमिवाधिक्षिपन्तं कुलिशकृत्तपक्षव्रणनिभासु गम्भीरगैरिकखनिषु लम्बमाननिश्चलनिरायताझैरजरगरकुलैर्दुष्टरक्तापकर्षणार्थमायोजितै..... लोको जालकैरिव दुरालोकपार्श्वभागम् , कैश्चिदुद्भिन्नवैडूर्यरलाकुरकलापैरधः करालकन्दरादर्शनजातरोमाश्चैरिवातीततारापथैः पृथुपराक्रमाणि क्रीडाकिरातवंश्यानि शबरवृन्दानि, कैश्चिदितस्ततश्चलिततनुसरिद्वेणिकैः स्खलनपर्यस्तसूर्यरथपताकैरिव पतनमीतविद्याधरसहपरिहृतलकनानि सिद्धायतनानि, कैश्चिदन्धकारगह्वर-