पृष्ठम्:तिलकमञ्जरी.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २३७


न्दनेन प्रधानविद्याधरवधूजनेन निर्वर्तितावतारणकमङ्गलः प्रतिकलोपनीतविविधवस्त्रविलेपनालंकारं विविधमुपदर्शितादरः प्रस्थाप्य दर्शनागतं प्रधाननगरलोकमनुगम्यमानः परिजनेन भोजनमवनमगच्छत् ।


गत्वा च खेचरीवृन्दसंपादितमज्जनेन निवसितानवाससा प्रतिपन्नसर्वाङ्गीन(ण)दिव्यारागेण महार्हरनालंकारधारिणा विधृतमल्लिकमाल्यशेखरेण निजासनान्तिकोपविष्टेन समरकेतुनान्यैश्च यथानिबद्धस्थानविनिविष्टैर्विद्याधरकुमारैः परिवृतो निर्वर्तयांचकाराहारकर्म ।


क्रमातिवाहितदिनश्चोत्थाय भुक्त्यास्थानमण्डपाचके यथाक्रियमाणमावश्यकविधि सांध्यम् । अध्यासितप्रासादशिखरश्च मुखैः खेचराधिपतिभिः सह स्थित्वा विचित्रकथाविनोदेन सुचिरमुचिते शयनसमये समीपस्थपरिजनोपदिष्टमार्गः शयनश्चित्रशालामगच्छत् । अधिशयित पर्यङ्कश्च वारंवारमवलोक्य निकटनिहितापररत्नपर्यकनिविष्टमनेकदुर्गदेशान्तरागमनदुर्बलं म्लानवपुषं समरकेतुरधिकमन्तः संतापमवहत् । अपृच्छच्च खिन्नवर्णोच्चारया वाचा यथावृत्तमादितः प्रभृति मार्गगमनवृत्तान्तम् । अयममै सर्वमात्मवृत्तान्तं न्यवेदयत् । अनन्तरमीषदुपजातनिद्रश्च नीत्वा रजनीशेषमारोहति मृदूकृतान्धकारगर्वे पूर्वशिखरिणमरुणसारथौ सौधवातायनसविधचारिणा चारणेन बहिरुचार्यमाणं वृत्तकुलकमेतदश्रौषीत् -

निद्रात्यूहपतद्गिरौ रतिगृहाः साक्रन्दचक्रा नदा
विद्राति द्युतिरौडवी निबिडितां धत्ते प्रदीपच्छविः ।
द्यौर्मन्दस्फुरितारुणा तिमिरिणी सर्वंसहा सर्वथा
सीमा चित्तमुषामुषः क्षणदयोः संधिक्षणौ वर्तते ।