पृष्ठम्:तिलकमञ्जरी.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २३५

मात्रजितजरारोगमृत्युभयाभिर्महाप्रभावाभिरोषधीभिरवन्ध्यां कचिदुपलरूपतापरिणतैकदेशेन तृणपलाशादिनार्धमने गम्यमानशीलैः शिलोदकैरशून्यां कचित्पान्थतण्डुलपस्थंपचैः प्रतिगर्तमावर्तिनोत्कथनेन कथ्यमानप्रकृतिभिर्दहनोदकैरुपेतां कचिदुपान्तमूर्छितपतत्रिसूचितसामर्थ्यः सस्वरक्षार्थमाटविकरचितकाण्टिपरिवेषर्विषोदकैर्विदूषितां स्थानस्थानेषु मणिमयोर्ध्वसंस्थानाभिर्महाप्रमाणत्वादुद्दीवपुरुषप्रलयदृश्यमुखमण्डलाकृतिभिरन्तरिक्षचारिणा खेचरगणेन शिरसि पात्यमानपुष्पवृष्टिभिरनैदंयुगीनमनुष्यकल्पिताभिः कल्पान्तरस्थायिनीभिः प्रसिद्धसिद्धप्रतिमाभिः प्रसाधितामितश्चेतश्च नाकिमिथुनमन्मथक्रीडोचितैश्चिचहारितया नन्दनवनोद्देशैरिव दिवश्युतैरीसिमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिरन्योन्ययुध्यमानपोत्रिप्रकाण्डकुण्डोच्छलितमुक्ताफलधवलितैरशङ्कमृगकुलकलिततापसाश्रमतमालवनखण्डैराहि- ण्डद्भूरिभारुण्डमण्डलैरारण्यकोचोटितवल्कलपट्टकस्थपुटितामिसौधशिलातलैरनोकहस्कन्धावतीर्णसरसप्ररोहाभू(?)ह्यमानधरणीगतनिधानः वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवादक्रियैर्वरार्थिनिरशननरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैर्वातिककुट्टाकटकशकलिताकृ- त्रिमशिवलिझरेकैकधार्मिकाध्युषितनिर्भरप्रपातासन्नासू(शू)न्यसिद्धायतनैर्विविक्षुसिद्धविक्षिप्तवलिशवलितासुरविवरद्वारैर्भातमीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दर्यदृच्छाप्रवृत्तविद्याधरपुरंभिंसान्निध्यक्षुमितरसकूपिकैः स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैरजर्जरद्विरदशय्यासहससूचितातिक्रान्तचक्रवर्तिसैन्यसंनिवेशैः प्रदेशैरुपशोमितां सर्वतश्च सर्वविद्याधरनगरनिर्गतः सर्ववर्णान्तःपातिभिः सर्वारम्भविरतैः सर्वविषयपतिषेधरब्धाशयशुद्दिभिः सिद्धिनिमित्तमजीकृतारण्यवा-