पृष्ठम्:तिलकमञ्जरी.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

दृष्टान्तमिव कष्टंसहानाम् , सुदुस्तव्यसनसागरविलङ्घनैकसेतुं समरकेतुमालोकितमान एव तत्र गलितनिःशेषहृदयातकभारः सहसैवाध्यासितखदेशमिव दृष्टसकलज्ञातिलोकमिवानेकसहायशतपरिवृतमिव प्रत्यागतसमस्तपूर्वानुभूतनिर्भरक्रीडासुखसमूहमिवात्मानमुद्रहन्नधिष्ठितोभयकपोलैन सिंहलेश्वरसूनुमभिसरमसप्रधावितस्य चक्षुषः प्रसरमपवारयन्तमानन्दाश्रुजलपटलमिव परिमार्दुमनवरतमुत्तिष्ठता पुलकबालकेन पिशुनितान्तःप्रादयः किसलयाग्रहस्तपर्यस्तदशमुद्विकाशकुसुमप्रकटितस्मिताभिः पूर्णपात्रसंभावनयेव वारंवारमवलम्ब्यमानमासन्नवर्तिनीभिर्वनलताभिराकर्षन्कराग्रेण सत्वरमुत्तरीयसि चलाञ्चलं कदलीगृहाभ्यन्तर एव द्वित्राणि पदान्यभिमुखमगच्छत् । उपसृतं च तं क्षितिचुम्बिना शिरसा कृतप्रणाममुक्षिप्य सरभसपसारितबाहुयुगलः प्रवेशयन्निव हृदयमेकतां नयन्निव शरीरेण निर्दयाश्लेषनिःपिष्टवक्षःस्थलपुलकजालमालिलिङ्ग । शिथिलितपरिप्वङ्गं च भूयः प्रणम्य भूमावुपविशन्तमाकृष्य निजविष्टरैकदेशे न्यवेशयत् । परिप्वज्य च पुनः पुनः प्रीतचेताः पप्रच्छ कुशलम् । स्थित्वा च तन्मुखासक्तदृष्टिरनतिदीर्घकालमीषद्वलितवदनः मितोद्भेदविशदमक्षिपत्तस्यां क्षितिपदुहितरि चक्षुः । अवदश्च- 'देवि, सोऽयमखिलसिंहलद्वीपर्तुमहाराजचन्द्रकेतोरात्मजन्मा खयंवृतो वरस्त्वदीयायाः खश्रु(स)मलयसुन्दर्याः सकलवीरवर्गाग्रसरो युवराजसमरकेतुर्यत्वेहमोहितेन मया मनोरथानामप्यपथभूतमप्रार्थिताभिमुखेन भगवता देवेन कथमपि करुणया संपादितमेकपद एवं परिहृतं त्वदीयमुखपहजावलोकनसुखमजीकृतः कालमियन्तमेतावानयं क्लेशः' इत्युक्तवति हरिवाहने तां कृतस्मितामुत्थाय समरकेतुः सादरं प्रणनाम । प्रपातोपनिष्टं च तमसौ प्रकटितसंधमारंभविकसित्पुटेन