पृष्ठम्:तिलकमञ्जरी.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २२५ महाभागस्य कथमिव प्रतीतिपथमवतरिष्यति । तथा हि--दिव्यैरप्यशक्यप्रतीकारं व्यसनमापन्नोऽसीति प्रत्यक्षविरुद्धम् , स्वकार्यसाधनपराधीनतैव विघ्नहेतुरित्यप्रातीतिकम् जीवन्नेव पञ्चत्वमान्न इत्युन्मत्तप्रलापः, शरीरमपि तन्नैतदिति प्रत्यभिज्ञानानुपपतिः । एवं च सर्वतो निरवकाशवाक्प्रवृत्तिः, किमनागमनकारणं कथयामि । सर्वथा तिष्ठत्वेषा कथा । उत्तिष्ठ वा बद्भवप्रष्टा मे(?)। प्रतिष्ठस्व कतिचित्पदानि । पश्याद्यैव संसिद्धसकलविद्यमचिरानुभूतभुवनत्रयाद्भुतमहाराज्याभिषेकमलमासादितमहार्ह विद्याधरचक्रवर्तिपदमुन्मयूखमाणिक्यखण्डखचितकाञ्चनकिरीटभास्वरशिरोभिः खेचरेश्वरैः प्रणम्यमानपादपजं सहस्राक्षमिव साक्षादवनिमवतीर्णं भ्रातरमात्मीयम् । अनुभवाभिमानसलिलसेकसंवर्धितस्य दुःसहानेकमार्गदुःखोपनिपातदुर्वातविद्रवैरपिरप्यमन्दितप्रसरस्य निरत्यप्रत्ययप्रदर्शितयशःकुसुमसंपदो निजव्यवसायकल्पपाद- पस्य स्वादुफलम् । अतिचिरकालमनुभूतकष्टां कुरु कृतार्थां नयनसृष्टिमप्रतर्कितामृतवृष्टिकल्पेन । कोटिमधिरोहतु परामस्यापि भवदास्यकमलावलोकनेन परमाभ्युदयालाभसंभवः प्रमोदः । पश्चादखिललोकोत्पादिताश्चर्यमसद्वृत्तान्तमपरमप्ययोध्यानिर्गमात्प्रभृति यत्स्पृष्टं तदपि सर्वं क्रमेण ज्ञातमसि । देवोऽपि हरिवाहनश्चण्डगह्वरनाम्नि वैताड्यशिखरे खेचरैर्विहितमनुभूय राज्याभिषेकमायातो नातिबहुपरिच्छदः सांप्रतमस्यैव दिव्यकाननस्यानेकफलकुसुमसमृद्धपादपोचरमुत्तरं भूमागमध्यास्ते ।' इत्यावेदिते समरकेतुरेकहेलयोत्तीर्णनिखिलदुःखभारः प्रशान्तनिःशेषहृदयान्तकतया क्षीरसागरोदर इव क्षिप्तममृतनिर्झरिव प्लावितं हरशिरःशशाङ्केनेवाङ्कमारोपितमुद्वहन्नानन्दनिर्भरमात्मानमतिदूरविकसितेक्षणो मतवारणकादुदतिष्ठत् । १५ति.मं.