पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४४ )

रामान्तो मनमादिनाथसहितो बालादिरानन्दक:
पौत्रः पुत्र इति क्षितिप्रभुवरौ राजाधिमान्यौ शुभौ ।
यस्य स्वर्प्पतिजतुरन्वयधरौ सत्पुत्रपौत्रान्वितो
शास्त्रश्रौतविचारभूपितमती वाणी रमामण्डिती ॥ १२ ॥

सिंहः सुलतानपूर्वः प्रथितगुणयशा विद्यया भूपिताङ्गो
दाने माने सतां वै व्यवहृतिनिपुणः सत्समाजे विभाति ।
राजन्यानां सुपूज्यः सुतधनमहिला शोभितो मातृभक्तो
भैपज्ये पारसीके प्रचुरमतियुतः शस्त्रशास्त्र प्रवीणः ।। १३

साई दासायभूवन्द्रियजितिविदितस्तस्य सूनुशिवादि-
दत्तान्ता राययुक्तः क्षितिविदितगुणस्तस्य मूनुयं च !
विद्याचातुर्यशाली लवपुरवसतिः सन्महादेवनामा
शोभारामो द्वितीयो ग्रहगणितविधी सूर्यसिद्धान्तवेत्ता ॥१४॥

एकः पुत्राऽस्ति कृष्णः कवरपदयुतः श्रीमहादेवनाम्नः
पुत्रैः पौत्रैः प्रपौत्रैः प्रवरगुणगणैः संयुतो भाति लोके ।
कृष्णो विष्णुः सहायाव सति पदयुतश्चाश्चिनाभावुभौ स्तः
शोभारामस्य सून जगति गुणगणी सर्व विद्याप्रवीणों ।। १५ ॥
श्रीदव्या हृत्स्थया वै प्रहितमतिमना कृष्णकारो द्विजोऽहं
व्याख्याचातुर्यशाली ह्यमृतसरसिगं काव्यमेतत्करोमि ।
यस्मिन्नीशावतारा दश कलिविदिता वर्णिताः स्वीयबुद्धया
श्रीगोविन्दस्य सिंहस्य गुणगणयशो गातुकामः प्रवृत्तः ॥१६॥

इति श्रीमिश्रकृष्णकारविरचिते श्रयङ्के महाकाव्ये
श्रीगुरुगोविन्दाभिलपितामृतसरसि पण्डितब्राह्मणवासवर्णनं नाम
पञ्चदशः सर्गः समाप्तः ॥१५॥