पृष्ठम्:तिलकमञ्जरी.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी लाखण्डलचापखण्डनिर्मितेवेयमाभाति स्तम्भपहिरवलम्बितोज्वलमुक्ता वलीकलापमधोमुखमयूखकन्दलमिन्दुमण्डलमिवेदमानन्दयति सितं दुलवितानमिति प्रशतानेकवस्तुदर्शनरसाक्षिप्तदृष्टिरसि यष्टिकराम करतलैरमलमाणिक्यस्तम्भपातिभिः खप्रतिमाशतैरनुगम्यमानमूर्तितया संपत्तिपरिवार इव सुचिरमितस्ततः प्रासादकुक्षिषु विहृत्य दक्षिणभित्ति प्राम्भागभाजि बद्धगुञ्जप्रभअनावतारचारौ चारणाभिलिखितसुभाषित- विभूषितद्वारशिरसि धूतरसिकसुरकुमारकोत्कीर्णविविधफलकाहिततले भुजाकामिनीजधनपुलिनस्पर्शलालितोसले (?) विनियंदशितागुरुधूम- बर्तिमान्तिदायिना मरीचिचक्रवालेन धूनीकृताहिमांशुमहिसि(?)मही- बसि महानीलवातायने संभ्रमोत्पतितदुर्लक्षपारापतमिथुनपक्षरवचकित- चक्षुःकृतस्मितमुपाविशत् । मत्तवारणोत्सासमर्पितालमारश्च तस्य वातायनस्य पाश्चात्यभित्ति गर्भविन्यस्ते स्त्यानचन्द्रिकापटलत्विषि स्फाटिकशिलापट्टे निकुट्टिता मतिस्पष्टवर्णतया तद्दिनोत्कीर्णामिव मरकतद्रुतिपूरितनिखिलरेखारब्ध मांसलाभिरत्यच्छतयाश्रयस्य निरालम्बाभिरिवाम्बरतलोत्कीर्णामिरिख समतया प्रासलतया च यन्नाकृष्टाभिरिव सरस्वतीकण्ठमणिकण्ठिका रिणीमिर्वर्षपडिमिलवासितां प्रशस्तिमैक्षत् । तत्क्षणमात्रमर्पितेक्षणय तस्यामानन्दनिमेरेण चेतसा चिन्तां विवेश । किं तदस्ति नाम रमणीयमद्भुतं या जगति या दर्शयतीन्द्रजालिक इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामो येन यानि वार्तालप्यनाकर्णनीयानि समेऽप्यनुपलम्मानि मनसाप्यसंकल्पनीयानि वर्षशतैरप्यननुभवनीयानि जन्मान्सरैरप्यनगलोकनीयानि मर्त्यलोके तान्येकसिन्नहनि मुहर्ताभ्य् तरे सहसैवाद्य में दृष्टिपथ पागतानि । प्रथमं तावत्पर्यटदनन्तसत्त्व,