पृष्ठम्:तिलकमञ्जरी.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमान। शिरसि विरचितालिमुकुलकरालमालपट्टस्तटघटितैकशुक्तिसंपुट इव जलराशिरतुलया भक्त्या प्रणम्य प्रणतसुरमुकुटकोटिचुम्बितचरणपराग- मपरागं तृणवदुज्झितान्तरायमनन्तरायं त्रिभुवनभवनदीपमभवनदीप संसारजीारण्यैकपारिजातमपारिजातं सकलमत्र्यलोकनयनामिनन्दनं नाभिनन्दनमानन्दगद्गदया नवोदभारालसरसन्पयोदनादमेदुरया प्रासा- दभित्तिपतिनादच्छलेन सकलमपि गुणकलापमेकरूपेणामिधातुमश क्यमाकलय्य कृतानन्तरूपयेवातिगम्मीरया भारत्या सरयन्निव समय- सरणदुन्दुभिध्वनेरिति कर्तुं स्तुतिं प्रस्तुतवान्- 'शुष्कशिखरिणि कल्पशाखीव, निधिरदनग्राम इव, कमलखण्ड इव मारवे, ध्वनिभवभीमारण्य इह वीक्षितोऽसि । मुनिनाथ, कथमपि दृष्टे भवति नयनसृष्ट्या सममद्य जन्म । जिन, सफलभून्मम अकृत पुण्यमपि सुकृतिजनं प्रति लघुमात्मानमवैमि न संप्रति' इत्यादिभिर परामिरप्यनेकप्रकाराभिरुदारपदवृत्तशालिनीभिरन्वर्थगुणप्रथनहृदयंगमाभिः संवेगविस्तारणपटीयसीभिः स्तुतिभिरावर्जितप्राज्यपुण्यमारः परिक्षीणघनकल्मषसंघातलघुमपि संभावितगौरवमयाप्तनिःशेषतीर्थाभिषेकमिव समग्रग्रहकृतानुग्रहमिव करामलमसतलोकराज्यसंपदमिव पादतलाक्रान्तदुःखपरम्पराकूपारपारमिव पावनं च सुखिनं च सुकृतिनं च कृतकृत्यं चात्मानं मन्यमानः, चिरावस्थानविस्मृतगतिकमामिव कमोललावण्यपालमामिव दीर्घकालविरतनिमेषखेदनिःसहायमिक लब्धलोकोचरास्पदपरित्यागकातरामिव मुनीन्द्रमुखचन्द्राकथंचिदनु- रागनिश्चलो दृष्टिमाकृष्य पाटलचञ्चुपुटसूच्यमानशुकपेटकावसितिरति- प्रभाढ्योऽयमिन्द्रनीलमत्वालम्बश्चन्द्रिकाशङ्कितचकोरलिबह्मायनवदनेन्दुका न्तिरतिसुन्दरीममिन्दुमणिशालमनिकामित्रवर्णरलोपलपट्टसंघटनरक