पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४३ )

वंशीधरो जगति भातु महानुभावो
 मिश्रः शजाद इति यस्य सुता सुतश्च ।
विद्वान् भवेत् सुतयुतः सुतदीर्घजीवी
 वाणीः मुखे जलधिजा भवने च यस्य ॥६॥

रामो भाति सवायपूर्वक इह श्रीविद्वदग्रेसरो
ज्योतिर्विद्गणिते महामतिरसौ साहित्यहोराप्रवित् ।
काव्यालंकृतितर्कशाब्दनिपुणः श्रीलक्ष्मणेनान्वितो
भार्यापुत्रयुजा महेशकृपया लक्ष्म्या कुबेरोपमः ॥ ७ ॥

ज्योतिः शास्त्रविचारसारनिपुणो लक्ष्म्यालयो बुद्धिभाक्
भाति श्रीगणपप्रसादजनितानन्दो गणेशाभिधः।
दौहित्रेण सदा सुखीं शिवमहेलावाप्तसूनुर्भवे-
द्विप्राशीर्गणमण्डितांकहृदयः स्वच्छो महेच्छोदयी ॥ ८॥

यस्य वाक्सरसि भाति शारदा
 सङ्गतो जयति राययोजितः ।
तत्सुतौ शिवदयालुनाथकौ
 ज्योतिषो विधिवरस्य मेलकौ ॥९॥

जस्सामिश्रो ज्योतिषाग्रेसरो यः
 पुत्रैः पौत्रैः संयुतः श्रीधनाढ्यः ।
शुक्रो जीवो बोधनो दूरदृष्ट्या
 लोकैः पूज्यत्वान्मतेः सूक्ष्मतायाः ॥ १० ॥

श्रीकण्ठः शिव एव पण्डितवरः सत्पुत्रपौत्रान्वितो
वैराग्यात्तु शमादिसाधनरतो लोकेषु मिथ्याशिः ।
भाति श्रीरमणेशब्रह्मसदृशो मुद्रां मनोनिग्रहे
युञ्जानो हरिचिन्तने सुललितां प्रत्यूहविध्वंसिनीम् ॥ ११ ॥