पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८ )

ग्रन्धस्यालीः पठित्वा कथितमिति च तेगाभिधा श्रीगुरूणां
पृष्टा माता जनैः सा वदति मम सुतः स्मैष तेगाभिधानः ।।१२।।

स्वादे पाने विरक्तोऽवधुतजनसखो निस्पृहो वै तपस्वी
लोकैरुक्तं तदेवास्मदपचितिहरो खेप योग्यो गुरुनः ।
अन्धे कोष्ठे स्थितस्यावगमपररतस्य स्वरूपस्य विष्णोः
साक्षात्कारकरक्ताः परमसुखयुतास्तस्य दृष्ट्या जनास्ते ॥ १३ ॥

मात्रा गत्वा समीपं गदितमिति शृणुष्पाञ्चलं ते जनान् वै
सम्यक् भो ग्राहितं श्रीसहितहरिकृष्णेनावितव्यान् सुशिष्यान् ।
तस्मात् सिंहासनस्थः सकलजनहितः पालयख स्वकीर्ति
मर्यादापालनं सजनसहजगतीरक्षणं यत्स्वकानाम् ॥ १४ ॥

प्रोचे स्वां मातरं धूर्वहनमतिदुरन्तं न शक्यं विरक्त-
र्मादृग्भिनिःस्पृहां तैर्जनसकलमनोरञ्जनं कर्मभिः कैः ।
सर्वैः शिष्यैरथोक्तं जनहितकरणं सजनानां हि धर्मः
शेपः पृथ्वी विभर्ति क्लमयति किमु किं पीडमानो विभाति ।।१५।।

पूणेन्दुमिहिकाधनैः परिवृतो नो वीक्षते किं भुवि
श्रुत्वैवं जनसङ्कथा स्वमनसा सम्मत्य संस्नाय च ।
दिव्यं वस्त्रयुगं विधाय नमयन् श्रीमानकापादुका-
रूढः परमासनं जननुतः पुष्पैश्च दिव्यैर्वृतः ॥ १६ ॥

 युग्मम्

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्केमहाकाव्ये
हरिकृष्णतेगबहादरगुणगणवर्णनं नाम

त्रयोदशः सर्गः समाप्तः ॥ १३ ॥