पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २८ )

दशमः सर्गः।
वावानानकाङ्गदयोर्गुणगणमाहात्म्यकथनम्

गोरक्षादिकसिद्धमण्डलगतस्तानको भापित-
स्त्वं शिष्यो बद कस्य चेन्न भवसि श्रीसिद्धयेऽस्मत्पथे ।
आगच्छ अतिखण्डनात् परमिदं मुद्रादिकं धारय
तत्र श्रीगुरुनानकः स वदति प्राज्ञाः शृणुध्वं सुखम् ।। १ ।।

सर्वेषां स गुरुश्चिदात्मकतया योऽखण्डितोऽन्तर्गतो
बुद्धिप्राणमनःश्रुतिश्च वहितो यो मूलमन्त्रप्रदः ।
तं भक्त्या ह्यजपाजपेन नियतं सर्वत्र सम्भावये
हृत्स्थं शक्तिमतां वरं परगुरुं यद्दीक्षितोऽहं सुखी ॥२॥

ढब्बूपञ्चकनालिकेरतिलकं स्वं मस्तकं नामयन्
उक्तं श्रीगुरुपद्धतौ निविश भो मद्वाक्यमङ्गीकुरु ।
तस्मादङ्गादनाम ते च भविता सर्वे हि ते जानतः
लोके ख्यातिमुपैष्यति प्रगदितः श्रीवासुदेवाभिधाम् ॥ ३ ॥

दृष्ट्वेदं पुनरङ्गदेन गदितं यत्त्वं नतो मत्पुर-
स्तस्मान्मद्वपुपीन्द्रवज्रपतनं वा कुष्टता जायताम् ।
तेनोक्तं तव वाक्यमेव फलिताथो कुष्टभागङ्गदो
वर्षद्वादशकं वभावमरदासेनासेवितः सर्वदा ।। ४ ।।

एकेद्युः सदनं जगाम सहसा वालाभिधः सजनः
तं प्रष्टुं भवतेतिनानकगुरुः कीदृक्तयाराधितः ।
तत्रोचे मनसा विचार्य सुजनं मित्र ! क्षणं श्रयता
किश्चिद्वाक्यनिवन्धनेन कथये तां प्रस्तुति नानकीम् ॥५॥

रात्रौ तद्भवनं जगाम भजनोत्कोऽहं स मां पृष्टवान्
गत्वा सद्मवहिर्विलोकय कियात्रिर्गता सज्जन ।