पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२ )


अष्टमः सर्गः।
मन्त्रसाधनखड्गाविर्भावतन्माहात्म्यमङ्गलनिरूपणम्

श्रीकालीसिद्धिकामः स कुसुरसमुदायं समाहूय पृच्छं-
स्तरुक्तः काशिकायामिति वसति महाभट्टजीपूर्णनामा ।
यन्त्रज्ञो मन्त्र विद्यागमनिगमसमूहस्य विज्ञानशाली
द्रव्यं सम्प्रेप्य भक्त्या वशय सुचतुरं तेन सिद्धिर्भवित्री ॥१॥

पाद्यार्घ्यादीन् स दत्वा वदति कुशलतापूर्वकं स्म प्रणम्य
कञ्चिन् मन्त्रं सदेवं कथयतु भगवान् येन देवी प्रसिद्धा ।
शत्रून् सम्मर्द्दयन्ती दिशतु महाभाग्यवत्तामतीय
सेवाकारी सदाहं चरणयुगलयोः श्रीमतां भक्तिपूर्वम् ।।२।।

वाढं प्रोवाच भो भो कठिनतरमिदं तिष्यकाले नराणां
प्रोक्तान्येतानि देव्यै पितृवनचितयोः साधनादीनि सद्यः ।
शर्वेणेति त्वदर्थं धनतरनिपुणे नैव भावेन यत्तः
काली संसाधयिष्ये बहुतरसमयेनैव साध्या हि देवाः ॥३॥

श्रुत्वैवं चैध्यकामः पुनरपि स बदस्तेन काल्या नियुक्तः
पूजायां केशधारी नियतमसिधरो नीलवासा भव त्वम् ।
धैर्यं चालम्ब्य दाात् पशुबलिविधिना ध्यानजापैकसक्त
एवं वै मण्डलान्ते फलमपि भविता साधनेनोत्तरेण ॥४॥

आकर्योत्थं जजाप प्रबलमनुवरं कालिकाया भवान्या-
स्तोर्ण्क्षाद्दीक्षाविहीनो ह्यनतगणपतिः शत्रुहिंसैकचित्तः ।
यं यं भावं स्मरेद्यः स दृढमतितया तं तमेवैति लोकः
प्रादुर्भृतस्ततोऽसिः शतशतहदा तेजसाक्रान्तदृष्टिः ॥५॥

चित्ते भ्रान्ति चकार स्वयमपि वहितस्यासनात् प्रोत्थितस्य
तसात्तच्छत्रुघाती प्रचुरतरगतिश्चण्डिकाखड्ग एव ।