पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २१ )

श्रुत्वा तेषां प्रयाणं व्यथितजनमनाः पयामास दूतं
मर्यादापङ्क्तिमिच्छुर्धनचयसहितं लेख्यपत्रं दिलीशः ॥१२॥

सेनामध्ये पुमान् यो न हि न हि करणीयं जगादेति कश्चित्
स्वस्मिंश्चक्रे विरुद्ध्य प्रतिगमनमतिं सर्व एव प्रचक्रुः ।
नो तस्याप्युत्तरं वै प्रतिनियततया दत्तवन्तः प्रतीप-
माजग्मुस्ते मृगेन्द्रा व्यवहतिगणना नास्ति येषां समूह ॥१३॥

झण्डासिंहः समीपेऽमृतसरस इयेप स्थलं वस्तुकामो
श्रुत्वा गढं ये सकलनगरगा मानुपा आगताश्च ।
लोका व्यापारवन्तः कृतयुगनियति कौतुकं दृष्टवन्तः
सौख्यं प्रापुः समृद्धिं धनयमणियन्त्रादिकानां सुशीघ्रम् ॥१४॥

एवं सर्वैस्तु सिंहरभिलपितमिदं पत्तनानि प्रचक्रु-
स्तेऽन्योन्यं बद्धवराः प्रतिदिनममितं योद्धुकामाः पृथक्त्वात् ।
सर्वे श्रीखालसेन प्रहतमतितया योजिता नैकनिष्ठा
एवं वै खालसन्द्रः सकलनृपमनःक्षोभको भाति लोके ॥१५॥

बह्वायुः खालसेशः प्रथितजनवचाः प्रस्वलन् बालकत्वा-
च्छत्रूणां नाशकश्च प्रततगुणयशाः सर्वदिग्राजभागी।
विप्राणां सजनानां प्रणयहितकरो दानमानादिशील
एवं वर्धिप्यते श्रीमृगपतिपु गुरोः सबकेषु प्रवृत्तः ॥१६॥

इति श्रीकृष्णकोरमियविरचितेश्र्यङ्के काव्ये
हरिगोविन्दादिखालसान्तवर्णनं नाम

सप्तमः सर्गः समाप्तः ॥ ७ ॥