पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १९ )


सप्तमः सर्गः ।
हरिगोविन्दादिखालसान्तवर्णनम्

सोऽयं राज्ये स्थितोऽभूत् सपदि हरिगोविन्दनामा जितारिः
क्षात्रं कृत्वा विवाहं शरसुतयुगतोऽटल्लरायश्चतुर्थः ।
द्विःस्थाने सूर्यमल्लः प्रथमजं गुरुदित्तस्त्र्यणीरायनामा
कीयोपध्यालवालो दशदलविदितस्तेगबाहादराख्यः ॥१॥

तस्याग्रे हरिरायबाहुजबरः सोऽयं पदव्यां स्थितो
राज्यस्य द्वयपुत्रवान् स हरिकृष्णो रामरायान्वितः ।
पण्मासं दिनभूतकं व्यधिकविंशं वर्पसंख्यान्वित
राज्यं यश्चकृवान् हरेश्च पदभाग् मौनी सदा योगवान् ॥ २॥

तत्सनुहरिकृष्ण एव वसुसंख्याकं पदं भुक्तवान्
द्वौ वर्षाविधुमासकं नवधराघसं सुखस्यास्पदम् ।
शिष्यभ्रातृसुताङ्गनासुखयुतं शिष्योधसन्तारकं
लब्ध्वा राज्यमिदं बभाज सुभगं श्रीकृष्णरूपं हरिम् ॥३॥

षष्ठे राज्यपदे स्थितस्य हरिगोविन्दस्य सूनुर्लघुर्यो
वै श्रेष्ठगुणैर्गुरुस्त्वभिधया यस्तेगबाहादरः ।
सोऽयं नव्यपदं नवाभिधमहो लेभे महल्लाख्यक
श्रीगोविन्दहरि सुतं स्म भव (ज?) ते शक्रो जयन्तं यथा ॥४॥

स्वैकं वर्पमितिस्तु मासतुरगं घलकविंशं तथा
राज्यं चान्वभवत् सुताय च परं श्रेष्ठं स्वयं दत्तवान् ।
श्रीगोविन्दपदान्तसिंहललितायारातिनाशाय च
माषोवालनिवासिने जनसुखायानन्दपूर्वासिने ॥५॥

विद्याचातुर्यशाली धनुरवनपरो धारयन् वै निषङ्गी
भक्तोद्धारी महिष्ठो हतरिपुनिवहो भाति सङ्ग्रामशाली ।