पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरत्नहारः। कुर्वतो मे न खल्लु न विदितः सर्वभूतैः स्वभावः ॥ अथ व्याधिः--'व्याधयः संनि- पाताद्यास्तेषामन्यत्र विस्तरः ।' दिमानं यथा---'अच्छिशं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखिध्वाहितः । अयश्वः पर- निवृतिं ब्रजति सा श्वासः परं खेद्यते विखब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥' अथ मतिः-'भ्रान्तिच्छे दोपदेशाभ्यां शास्त्रादेस्तत्त्वधीमतिः । यथा- 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । बृणते हि विमृश्यकारिणं गुण- लुब्धाः वयमेव संपदः ॥ तथा च---' पण्डिताः साहलिका भवन्ति श्रुवापि ते संतुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति खार्थ च कुर्वन्ति परस्य वार्थम् ॥' अयोन्मादः-'अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः । तस्मिन्नस्थानरुदितगीतहा- सासितादयः ॥' यथा---'आः क्षुद्र राक्षस, तिष्ठ । क मे प्रियतमामादाय गच्छसि इत्यु- पंकने 'कष्टम् , नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अथमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥' इत्यादि । अथ मरणम्-'मरणं तु प्रसिद्धवादनथेलाच नोच्यते । वीरादा- वुच्यते यद्वा शृङ्गारेभ्यवसायि वा॥' यथा—'संप्राप्तेऽवधिवासरे क्षणमनु बदमवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् । संप्रत्येव निवेद्य केलि कुररीः सायं सखी- भ्यः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥' इत्यादिवच्छृङ्गाराश्रयाल- म्बनलेन मरणाध्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र कामचारः । यथा-'पश्यन्तु भवन्तस्ताटकाम्, 'हृन्मसभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गमझा । नासाकु- टीरकुहरद्वयतुल्यनिर्यदुद्दुद्रुध्वनदसक्नसरा मृतैव ॥' अथ त्रासः-गर्जितादेर्मनःक्षो- भस्त्रासोऽत्रोत्कम्पनादयः। यथा--'त्रस्यन्ति चलशफरीः' इत्यादि । स्तभः खेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमभु प्रलय इत्यष्टौ सात्त्विका मताः ।। ८३ ॥ प्रथमे त्वभिलाषः स्वाद्वितीये चिन्तनं भवेत् । तृतीये तु स्मृतिः प्रोक्ता चतुर्थे गुणकीर्तनम् ॥ ८४ ।। उद्वेगः पञ्चमे प्रोक्तो विलासः षष्ठ उच्यते । उन्मादः सप्तमे प्रोक्तो भवेध्याधिस्तथाष्टमे ॥ ८५ ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् । वृहत्समासा गौडी स्याद्रौद्रे वीरे हसे रसे ॥ ८६ ॥ द्वित्रिपदयुक्समासा वैदर्भी रीतिराख्याता । शृङ्गारवीरकरुणबीभत्समयानके योज्या ॥ ८७ ॥ स्पष्टम् । १३ ५० गु०