पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालस्य शौर्य कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु ।
वृद्धस्य शौर्य शिथिलागसंधेः वश्लाघया पूर्वकथापथेषु ॥ ३ ॥

चयस्त्रिभागे तरुणस्य शौर्य यदेव दर्पप्रभवाभिभूतम् ।
तचित्तवृत्तेविविधस्वभावात्पर्यायशो यात्यतिवैपरीत्यम् ॥ ४ ॥
.
चित्तस्य जात्यनिलचञ्चलस्य नानागुणत्वास्क्रियते किमस्य ॥ ५॥

हो येन भन्नाः पुरतोऽरिसेना भीतः स एवाद्य भवत्यधीरः ।
वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥ ६॥

एक समालिङ्गति दर्पलोला क्षीवेव वेश्या नहि राजलक्ष्मीः ॥७॥

यः कार्तवीर्यस्य च दोःसहस्रं चिच्छेद वीरो युधि जामदयः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ८॥

रामोऽपि साहायकलाभलोभाञ्चके कपः संश्रयदैन्यसेवाम् ।
शूरप्रतापः शिशिरर्तुनेव कालेन लीडस्तनुतामुपैति ॥ ९॥

बाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् ।
निक्षिप्य कक्षाञ्चलसंधिवन्धे सताब्धिसंध्याविधिमन्वतिष्ठत् ।। १०॥

युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम् ।
सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥ ११ ॥

भीमोऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः ।
कर्णोऽर्जुनस्थाततकाच्कस्य क्षणाक्षणं याचकता प्रयातः ॥ १२ ॥

त्यक्त्वार्जुनः कृष्णकलत्रवर्ग जगाम गोपालबलाभिभूतः ।
न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥ १३ ॥

भीरुः शूरत्वमायाति शूरोऽप्यायाति भीरुताम् ।
न कचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥१४॥

बाणज्यक्षेण कंसारिचक्रधारापथातिथिः ।
आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः॥१५॥

१. 'पवनोपमस्य' ख. २. 'संध्याविधये चचार' ख. ३. 'क्षणक्षमा ख. ४. 'बाण-

सण कंसारेश्चके' क.५, रक्षितो न तु शक्तितः' ख.