पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४ विचारः दर्पदलनम् । चतुर्थों विचारः।

चतुर्थो विचारः ।

पद्मोपमानानां दिनसुन्दराणां कोऽयं नृणामस्थिररूपदर्पः ।
रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥ १॥

पर्यन्तरेखाङ्गविभागहीनचित्रोपमं बालवपुः प्रकृत्या ।
तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥ २ ॥

अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि ।
जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां विभर्ति ॥ ३ ॥

धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षे‌ण सुधांशुबिम्बम् ।
शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥ ४ ॥

रूपं क्षणस्वी‌कृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा ।
केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥५॥

पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः ।
करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः॥ ६॥

न लक्ष्यते कालगतिः सवेगचक्रभ्रमभ्रान्तिविधायिनीयम् ।
ह्यो यः शिशुः स स्फुटयौवनोऽद्य प्रातर्जराजीर्णतनुः स एव ॥ ७॥

पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् ।
तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते क्व रूपम् ॥ ८ ॥

यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः शोकविवर्णवक्त्रः ।
न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥९॥

यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः ।
प्रकीर्णयूकामलकालकायस्तदा क्व रूपस्य गतोऽभिमानः॥ १० ॥

यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन विनष्टकायः ।
नित्यप्रवासभ्रमभग्नजानुर्न रूपलुब्धस्य तदास्ति रूपम् ॥ ११ ॥

१. 'शोभि' ग. २. 'तमालजाले क. ३. 'जरावतारे न च ख-ग. ४. 'भोगग्र-

हेणैव ख. ५. 'पापक्रमेण ख-ग, ६. 'चतुरं" क. ७. 'कालमतिः' ग. एता- वत्पर्यन्तमेव ग-पुस्तकं वर्तते. ८. 'स्म वेग' क. ९. 'जीर्णशरीर एव' ख. १०. 'स- ताशयः ख. ११. 'नैवाति न चैव ख.