पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

प्रशमेन तवानेन प्रसन्नास्ते वयं मुने ।
वरार्होऽसि वराचार गृह्यतां प्रवरो वरः ।। १४५ ॥

इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः ।
यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ॥ १४६ ॥

मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः ।
स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥ १४७ ॥

अस्मत्पिता मृगधिया यः परावसुना हतः ।
सोऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥ १४८॥

इत्यर्थिते बरे तेन तथेत्याख्यायि तैः सुरैः ।
यवक्रीतभरद्वाजरैभ्याः प्रापुः स्वजीवितम् ॥ ११९ ।।

इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यतां
क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते ।
शीले रागमहोष्मणां विगलिते द्वेषेणे नाशं गताः
कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥ १५०॥

चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन ।
विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥१५१॥

अलोभः परमं वित्तमहिंसा परमं तपः ।
अमाया परमा विद्या निरवद्या मनीषिणाम् ।। १५२ ॥

शुक्रस्य विद्या धनदार्थहर्तुर्मायाप्रपञ्चोपचितस्य शोच्या ।
कवस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ।।१५३॥

स्पृशति मति नहि तेषां द्वेषविषः कलिसर्पः ।
यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ।। १५४ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने विद्याविचारस्तृतीयः ।

१. 'विफलालोके ग. २. 'अशीलेन' ख-ग.. ३. 'शान्त्यै तस्माद्देष क.

४. 'यदि विमलतममतीनां ख-ग. ५. 'गुणिनां न भवति' क.