पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

तव तत्र प्रयातस्य युक्तायुक्तविवादिनः ।
भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥ ६९ ।।

शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः।
उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥ ७० ॥

एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया ।
रैम्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥ ७१ ।।

इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः ।
व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ।। ७२ ॥

तं दर्पमत्तं साकोपभीमभ्रूमङ्गदुर्मुखौ ।
तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ।। ७३ ।।

कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च ।
करोषि बादराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥ ७४ ।।

इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः ।
न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ।। ७५ ।।

अत्रान्तरे भ्रमद्भृङ्गमालाभ्रूभङ्गविभ्रमः ।
कालः प्रोषितकान्तानां पुष्पकालः समाययौ ।। ७६ ।।

क्षिप्तपत्राः सुमनसां रजःकलुषितेक्षणाः ।
सद्वेषा इव विद्वांसश्चेरुर्मलयमारुताः ॥ ७७ ॥

माधुर्यललितोदारवाणीविलसितैर्मूहुः ।
कवीनामिव संघर्षः कोकिलानामजायत ॥ ७८ ॥

रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् ।
भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ॥ ७९ ॥

तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं परावसोः ।
सोऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥ ८० ॥

उटजाङ्गनसक्तानां हरिणीनां विलोकने ।
विलासदीक्षां कुर्वाणां तरलापाङ्गभङ्गिमिः ॥ ८१ ॥

१. 'चेलुःख