पृष्ठम्:देलरामाकथासारः.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः ।
३९
देलरामाकथासारः।


आख्यास्यन्नृपनन्दनस्य विहितच्छद्मक्रियावञ्चना-
 वृत्तान्तं सकलं सहास्यवचना हर्षेण वाराङ्गना ॥ ३५ ॥

इति देलरामाकथासारे द्विर्विहितराजपुत्रकैतववञ्चनानन्तरं सिन्धुद्वीपाद्देलरामास्व गृहागमनं नाम दशमः सर्गः ।

एकादशः सर्गः।

 अत्रान्तरे स नरनाथसुतः समुद्र-
 द्वीपे प्रभातसमये सहसा प्रबुद्धः ।
 भस्त्रां शुकं च रुचिराभिनवां स्थलस्थां
 तां चापि वारवनितां न ददर्श तत्र ॥ १ ॥
 स्मृत्वा ततो रजनिमध्यनिरुक्तवाचं
 निन्दन्स्वकीयमतिविप्लवमुच्चकैस्तम् ।
 सर्वं तयैव विहितं ननु वारवध्वा
 मेने विमृश्य कपटं प्रकटं स्वबुद्ध्या ॥२॥
 उच्चैः शुशोच स ततो नरनाथसूनु-
 र्जानन्मृतं स्वमुपवासनितान्तयत्नात् ।
 अश्नामि किं कथमितश्च तरामि सिन्धो-
 रेकोऽधुना बत किमत्र करोमि शून्ये ॥ ३ ॥
 आदौ ययैव बत वञ्चित एव योऽह-
 माश्वास्य हृद्गतमवोचमहो हि तस्याः ।
 धिङ्मां विमर्शरहितं सहितं नितान्तं
 मौर्ख्येण येन विपदं बहुशो भजामि ॥ ४ ॥
 निर्वासितः प्रथममेव यदानयाहं
 दत्त्वार्धचन्द्रमवमानमलं विधाय ।
 रथ्या तदा मम बभूव सुखेन गम्या
 तन्निर्मिता प्रतिदिनं निजजीवरक्षा ॥५॥
 काहं व्रजामि तदितस्त्वधुनातिदुर्गा-
 द्रत्नाकरं कथमिमं बत लङ्घयामि ।