पृष्ठम्:देलरामाकथासारः.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
काव्यमाला।

 स्वहारवरमध्यशोभितसुरत्नधाम्नि ध्रुवं
 शतत्रयमवाप्य संततमुदारदीनारतः ।
 सुखं भजति मङ्गलं श्रयति सोऽपि सद्भाग्यवा-
 नुरश्च सुत यस्तदीयमपि चात्ति कश्चिन्नरः ॥ २२ ॥
 भवान्पलमखादयिष्यदपि भूरिसिद्धिप्रदं
 तदव्ययदितत्प्रभाववशतोऽभविष्यत्सुत ।
 महाधरणिवल्लभः प्रवरभागधेयावहो
 निरन्तरधनाढ्यकोशसुखसंस्थिताम्भोधिजः ॥ २३ ॥
 तदेव विहगीपलं खलु यथा त्वया खाद्यते
 तथा कुरु यथा तथा तनय चैवमेव प्रियम् ।
 त्वदीयहितकाम्यया निजगदे मया संततं
 तदभ्यधिकरुच्यमांसमिह विद्यते तेन किम् ॥ २४ ॥
 अपृच्छदथ तामसौ विपुलजातकौतूहलो
 विधातृपरिवञ्चितं स्वमशुभं विनिन्दन्मुहुः ।
 उपाय इह कथ्यतां जननि मे त्वया सांप्रतं
 किमत्र तु विधीयते वरमते क्षणं चिन्तय ॥ २५ ॥
 प्राज्यं प्राज्यं जननि यदि तन्मेऽभविष्यच्च बह्वी
 वित्तप्राप्तिः प्रतिदिनमथो तावकीनप्रसादात् ।
 यद्यत्किंचित्सपदि भवती स्वात्मबुध्द्याकरिष्य-
 त्तत्तत्को वा सदसदपि वालङ्घयिष्यद्वराकः ॥ २६ ॥
 आकर्ण्यासौ तदिति जरती सार्थवाहं बभाषे
 शीर्षे वक्षस्यपि च तु विहंग्यास्तु तस्या यदस्थि ।
 काम्यं रत्नं तनय रुचिरं वाञ्छिता मेयसिद्धि-
 प्राप्तिप्राज्ञानुपमविभवं माननीयं तदस्ति ॥ २७ ॥
 नैतत्केनापि खलु सुमते जीर्यते नाम भुक्त्वा
 तस्मात्तस्यास्तनययुगवक्षोन्तरे विद्यतेऽद्य ।