पृष्ठम्:देलरामाकथासारः.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ६॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ७ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ८॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥९॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १० ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ११ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १२ ॥
••••••••••••••••••••••••••••••••••••••••••••••••••ह मातः ।
तुभ्यमद्य तु ददानि समग्रांस्तान्गृहाण सहसैव हि मत्तः ॥ १३ ॥
द्रव्यमन्यदधिकं ह्यत एतन्नैव रत्नमिह चाहति लब्धुम् ।
नेयता यदि ददासि भवत्या नीयतामपरधाम तदद्य ॥ १४ ॥
सा निशम्य गिरमित्थममन्दानन्दितस्य वणिजस्तु विमृश्य ।
एवमस्त्विति जगाद पुरस्तात्संनिधाय धरणीपतिपत्नी ॥ १५॥
सोऽथ सार्थपतिरुद्धतहर्षस्तूर्णमेव विगणय्य समग्रम् ।
तत्समर्प्य च शतत्रयमस्यै भासुरं मणिमजिग्रहदण्डम् ॥१६॥
तां ततः प्रमुदितः स बभाषे सन्ति चान्यमणयोऽस्य समानाः।
तर्हि यद्यपि तवाद्य समीपं तान्समानय जनन्यखिलांस्त्वम् ॥ १७ ।।
दीयते खलु मयास्य समानं वित्तमम्ब विगणय्य समग्रम् ।
तन्निशम्य मुदिता नृपपत्नी सा तथेति तमथो निजगाद ॥ १८ ॥