पृष्ठम्:देलरामाकथासारः.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 


 गच्छञ्जवेन सहसा निजराजधानीं
 संप्राप्य वासभवनं निजमाविवेश ॥ ३०॥
 आनीय तत्र निकटं किल मेरभक्तां
 दूरीकृताखिलजनो विजनं समेत्य ।
 तस्याः शशंस नृपतिः स मृगीवचस्त-
 त्प्रोद्भिन्नबाष्पजलगद्गदभाषितेन ॥ ३१ ॥
 आकर्ण्य तद्गिरमुवाच तु मेरभक्तां
 सा तं विमृश्य विपुलोद्गतचित्तपीडा ।
 राजन्नुपैति यदि दुर्गतिरद्य शक्ति-
 र्देहेऽस्ति किंचिदपि सोढुमुरुप्रयत्नम् ॥ ३२ ॥
 प्राप्तेऽथ दारुणतरे परिणामकाले
 शान्ताखिलेन्द्रियनितान्तघनावसादे ।
 कुर्वः किमेव बत कुत्र तदा प्रजा वः
 सर्वे हसन्ति हि यदङ्गुलिदर्शनेन । ३३ ।।
 तद्गच्छ तूर्णमित एव मृगीसमीपं
 तां ब्रूहि भूमिप पुरो विनयात्प्रणम्य ।
 मातस्त्वदीयवचसा तु विपन्ममाद्य
 स्फीतव्यथां तु न सहे परिणामकाले ॥ ३४ ॥
 इति निजदयिताया वाचिकं तन्निशम्य
 रजनिमवनिपालः खावरोधेऽतिवाह्य ।
 उषसि तु मृगयाव्याजेन दूरीकृतस्व-
 भृतकसचिवसैन्यः काननं तद्विवेश ॥ ३५ ॥

इति राजानकभट्टाह्लादकविरचिते देलरामाकथासारे मृगीदर्शनानन्तरं नृपगमनं नाम
प्रथमः सर्गः।


द्वितीयः सर्गः।

 अथ सपदि कुतोऽप्यागत्य दत्तावधानां
 स नरपतिरपश्यत्तां मृगीं काननेऽत्र ।