पृष्ठम्:देलरामाकथासारः.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
काव्यमाला।

गच्छन्क्रमात्प्राप स भूमिपालः सहानुजो भूरिबलं पुरं तत् ।
राजच्युतो यत्र स भारजीवी स जानिरेतज्जनको बभूव ।। ४६ ।।
दीर्घाध्वखिन्नामितसिन्धुवारः स भूमिपालः स्वसहायवाक्यात् ।
एकां त्रियामामथ तत्र तस्थौ सहानुजः खेदनिवारणार्थम् ॥ ४७ ॥
आकस्मिकोल्काविनिपाततुल्यं पितुर्जनेभ्यो मरणं निशम्य ।
शुशोच राजा ससहोदरोऽलं तदीयनाम्नात्र चकार धर्मम् ॥ ४८ ॥
स्वमातरं चाहितसंगमां तां तेनैव साकं वणिजाशृणोत्सः ।
निनिन्द तद्दुश्चरितं नितान्तं ददौ न तस्यै निजदर्शनं च ॥ ४९ ॥
प्रातस्ततः सद्गतिकुञ्जरेन्द्रमारुह्य राजा स्वपुरीं प्रतस्थे ।
विराजमानोपरिहेमछत्रः सहानुजो भूरिबलानुयातः ॥ ५० ॥
क्रमेण गच्छन्स शनैः शनैः स्वभ्रात्रान्वितो वीरभटानुयातः ।
समाससादाथ तमात्मदेशं नाम्ना हलाभं वरवस्तुलाभम् ॥ ५१ ॥
आमुक्तवत्र्मा वा निशितातुखड्गः सज्जीकृतायोधनदक्षवीरः ।
मात्रा समं तन्नगरं हठात्स द्वाःस्थान्निहत्य द्रुतमाविवेश ।। ५२ ॥
योद्धुं विनिर्यातविपक्षवृन्दं निहत्य संख्ये भटपत्यसंख्ये ।
पितुः स्वकीयस्य सहानुजन्मा विवेश राजा निजराजधानीम् ॥ ५३ ॥
तत्रानुयातान्सुभटान्यथेच्छं दानेन मानेन च तोषयित्वा ।
समुत्सुकांस्तान्प्रति स स्वदेशं व्यसर्जयद्भूमिपतिस्ततः सः ॥ ५४॥
प्राज्यं स राज्यं स्वयमेव तस्मिन्ह्वलाभदेशेऽखिलमन्त्रिवाचा ।
जग्राह तस्मै च निजानुजाय ददौ क्रमोपागतयौवराज्यम् ॥ ५५ ॥
इब्राहीमनराधिपो निजपितुः संप्राप्य सिंहासनं
 हत्वा वैरिगणान्नरराज नितरां सिंहानुकारी तदा ।
दासीभावयथेष्टकर्मनिरतां ता देलरामां पुनः
 पश्यन्सोऽपि बभूव तत्र नगरे मो(मु)रादभक्ष(बख्शः) सुखी ॥ ५६ ॥

इति देलरामाकथासारे स्वदेशराज्यप्राप्ति म त्रयोदशः सर्गः ।

समाप्तोऽयं ग्रन्थः।