पृष्ठम्:देलरामाकथासारः.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः।]
१३
देलरामाकथासारः।


एकान्तौ नृपतनयौ तु तत्र दृष्ट्वा दासीमेत्य सविधमूचतुस्तदानीम् ।
भद्रे त्वं वद जननी क्व चागमत्सा कावाभ्यामशनमिहाधुना ददाति ॥३१॥
दासी सा तदिति निशम्य तौ बभाषे क्वापीतो झगिति गताभवत्स्वमाता ।
रक्षार्थे निजसदने तथा प्रत्युक्ता किं चाहं बत करवै विना तदाज्ञाम् ॥३२॥
श्रुत्वैतद्गिरमवधूय चेटिकायाः क्षुत्क्रान्तौ स्वयमथ किंचिदेव भोज्यम् ।
अन्विष्य क्षणमपि नापतुर्यदा तौ तद्भाण्डं रहसि तदात्र पश्यतः स्म ॥ ३३॥
आनिय द्रुतमथ तत्सुगन्धिनानाद्रव्येण प्रसभमनोहरं समीपम् ।
तत्रान्तः सपदि निवार्य तत्पिधानं तां पक्त्वा बत विहगीं ददर्शतुस्तौ॥३४॥
दृष्ट्वा तद्विपुलबुभुक्षयाग्रजोऽसौ तन्मध्यात्सपदि शिरो निगीर्य सास्थि ।
पक्षिण्याः स्वयमघसच्च तत्कनीयांस्तद्वक्षोऽपि च स तथैव तूर्णमेव ॥ ३५॥
 तन्मांसावयवद्वयं च युगपद्भुक्त्वा बुभुक्षावशा-
 तद्भाण्डं च तथैव मातृभयतः कृत्वा पिधानाचितम् ।
 तत्रैवापि निधाय किं तु विजने निर्याय वेश्मान्तरा-
 त्क्रीडां कर्तुमथो प्रजग्मतुरिमौ भूपालपुत्रौ बहिः॥ ३६ ॥

इति देलरामाकथासारे विहगीव्यापादनानन्तरं राजपुत्रकृततदङ्गद्वयकवलीकारो नाम

चतुर्थः सर्गः।

पञ्चमः सर्गः।

तत्काले निजसदनं समेत्य तूर्णे पप्रच्छ क्षितिपतिवल्लभा स्वदासीम् ।
भद्रे कोऽत्र हि मदसंनिधौ प्रविष्टः श्रुत्वैतद्गिरमिति चेटिकाचचक्षे ॥१॥
त्वं याता जननि यतः प्रभृत्यपीतः केनापि द्रुततरमेव कारणेन ।
आरभ्य ध्रुवमिह नस्ततस्तु गेहे नान्यः कश्चिदपि समागतो न दृष्टः ॥२॥
किं तु क्षुत्क्लमविवशौ त्वदीयपुत्रौ मामेत्याहतुरुपकण्ठमम्बिकेऽद्य ।
भद्रे किं भवति हि नौ कृते स्वभोज्यं माता साक च विगता गृहं विहाय ॥३॥
श्रुत्वैतत्त्वहमवदं नृपात्मजौ तौ माता वां क च विगतेति नैव वेद्मि ।
रक्षार्थे निजसदने तया प्रयुक्ता तस्याः शासनमपहाय किं करोमि ॥ ४ ॥
उक्तौ ताविति च मया स्वयं प्रविश्य क्षिप्रं मन्दिरमथ भोजनं प्रलब्धुम् ।
खट्वायास्तलमपिधानसूक्ष्मभाण्डात्किन्चिन्मांसशकलयुग्ममाशतुश्च ॥ ५ ॥