पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
तत्तोपदेशः।

भ्रातो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४i .
वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥
विधिवत्कृतसन्यासो विवेकादियुतः सुधीः ।
प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥
पंडितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसपन्नः प्राप्तो हि त्व पर पदम् ॥ ७७ ॥
अतो ब्रह्मात्मविज्ञानमुपदिष्ट यथाविधि ।
मयाचार्येण ते धीर सम्यक्त्र प्रयत्नवान् ॥ ७८॥
भूत्वा विमुक्तबंधस्त्व छिन्नद्वैतात्मसशयः ।
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
वस्तुतो निष्प्रपचोऽसि नित्यमुक्तः स्वभावतः ।
न ते बंधविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ।
न विरोधो न चोत्पत्तिन बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
श्रुतिसिद्धातसारोऽय तथैव त्व स्वया धिया ।
सविचार्य निदिध्यास्य निजानदात्मक परम् ।। ८२ ॥
साक्षात्कृत्वा परिच्छिनाद्वैतब्रह्माक्षरं स्वयम् ।
जीवन्नेव विनिर्मुक्तो विश्रांतः शांतिमाश्रय ॥ ८३ ॥
विचारणीया वेदान्ता वदनीयो गुरुः सदा ।
गुरूणा वचन पथ्य दर्शन सेवन नृणाम् ॥ ८४ ॥
गुरुर्ब्रह्म स्वय साक्षात्सेव्यो वद्यो मुमुक्षुभिः ।
नोद्वेजनीय एवाय कृतज्ञेन विवकिना ॥ ८५ ।।
याबदायुस्त्वया वद्यो वेदांतो गुरुरीश्वरः ।
मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥