पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
तत्त्वोपदेशः


क्रियमाणे विलुठने विशीर्णांगोऽसमर्थकः ।
क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ।।६२||
बंधमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ईदृशे कंचिदाक्रोशनैकं तत्रैव तस्थिवान् ।।६३।।
तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः ।
चौरैर्देहाभिमानाद्यैः स्वानंदधनहारिभिः ।।६४|| .
ब्रह्मानंदे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
बद्धस्त्वं बंधनैर्भोगतृष्णाज्वरादिभिर्दृढम् ।।६५॥
अद्वयानंदरूपात्त्वां प्रच्याव्यातीव धूर्तकैः ।
दूरनीतोऽसि देहेषु ससारारण्यभूमिषु ॥६६||
सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
नानायोनिषु कर्मांधवासनानिर्मितासु च ||६७||
प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानंददृष्टितः ।
अनादिकालमारभ्य दुःख चानुभवन्सदा ॥६८||
जन्ममृत्युजरादोषनरकादिपरंपराम् ।।
निरंतरं विषण्णोऽनुभवन्नत्यतशोकवान् ॥६॥
अविद्याभूतबधस्य निवृत्तौ दुःखदस्य च ।
स्वरूपानंदसंप्राप्तौ सत्योपाय न लब्धवान् ॥ ७० ॥
यथा गांधारदेशीयश्चिरं दैवाद्दयालुभिः ।
कैश्चित्पांथैः परिप्राप्तैर्मुक्तद्रुष्ट्यादिबधनः ॥ ७१ ॥
सः स्वस्थैरुपदिष्टश्च पंडितो निश्चितात्मकः ।
ग्रामाद्वामांतरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥
गत्वा गांधारदेशं सः स्वगृह प्राप्य पूर्ववत् ।।
बांधवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ।। ७
त्वमप्येवमनेकेषु.दुःखदायिषु जन्मसु ।