पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
तत्त्वोपदेशः।


सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥
वेदातैस्तद्द्वयं सम्यङ् निर्णीत वस्तुतो नयात् ।
अद्वैतमेव सत्य त्वं विद्धि द्वैतमसत्सदा ॥५०॥
शुद्धे कथमशुद्ध' स्याद्दृश्यं मायामय ततः ।
शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥५१॥
विद्यते न स्वत' सत्व नासतः सत्त्वमस्ति वा ।
बाध्यत्वान्नैव सद्द्वैत नासत्प्रत्यक्षभानतः ॥५२॥
सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिद जगत् ॥५३॥ .
प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानद एव त्व विस्मृत्यात्मतया परम् ॥५४॥
जीवभावमनुप्राप्तः स एवात्मासि बोधतः।
अद्वयानदचिन्मात्रः शुद्धः साम्राज्यमागत॥५५॥
कर्तृत्वादीनि यान्यासस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्व किंस्वरूपाणि वस्तुतः ॥५६॥
अत्रैव शृणु वृत्तातमपूर्वं श्रुतिभाषितम् ।
कश्चिद्गाधारदेशीयो महारत्नविभूषितः ॥५७॥
स्वगृहे स्वागणे सुप्त. प्रमत्तः सन्कदाचन ।
रात्रौ चौर. समागत्य भूषणाना प्रलोभितः ॥५८॥
बद्ध्वा देशांतर चौरैर्नीतः सन्गहने वने ।
भूषणान्यपहृत्यापि बद्धाक्षकरपादक. ॥५९॥
निक्षिप्तो विपिनेऽतीव कुशकटकवृश्चिकै ।।
व्यालव्याघ्रादिभिश्चैव सकुले तरुसकटे ॥६०॥
व्यालादिदुष्टसत्त्वेभ्यो महारण्ये भयातुर ।
शिलाकटकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥६॥