पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
प्रपञ्चसारे


वर्णाः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः ॥ ७४
इति मूलाक्षरविकृतं कथितमिदं वर्णविकृतिबाहुल्यम् ।
सचराचरस्य जगतो मूलत्वान्मूलताsस्य बीजस्य ॥ ७५
यां ज्ञात्वा सकलमपास्य कर्मबन्धं
तद्विष्णोः परमपदं प्रयाति लोकः ।
तामेतां त्रिजगति जन्तुजीवभूतां
हृल्लेखां जपत च नित्यमर्चयीत ॥ ७६
इति श्रीप्रपञ्चसारे चतुर्थः पटलः ।


इति आमत्यर महतपरिवाजकाचार्यस्य
श्रीगौनिन्द्र भगा पूज्यपादसिप्यस्य
अमरभगवतः कुतो
प्रपञ्चसारे चतुर्थः पटलः ।