पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः पटलः ।


भूतन्द्रियन्द्रियारुद्दिष्टस्तत्वपञ्चविंशतिकः ।
म्यानम्दध सैरपि तरूपचनशतिस्तथा प्रोकाः ।। ५५

करणोपेतरतैस्तत्वान्युक्तानि रहितवचनादयः ।
भूनानीन्द्रियदशक सममः प्रोक्त विकारणोदशकः ।।

अध्यक्तमइदईकृतिभूतानि प्रकृतयः स्युरष्टौ च ।
तन्मात्राहंकाराः समहान्तः प्रकृतिविफचयः सप्त ।। ५७ ॥

सत्त्वं रजस्तम इति संप्रोक्ताश्च ग्रयोगुणास्तस्याः ।
पसंपन्धादिरी निरायस्वयं जगलफलम् ॥ ५८ ॥

देवाः सतया स्वराः समरुतो लोकाश्च धानराः
 कालाः शक्तियुताग्निवर्गम्माहितास्तिमम्तथा वृत्तयः ।
नादतोऽन्यच जगण्याचा निवाई यस्तु संश्वध्यते
 विशेषां स्थित घरम्स्यविरत सूर्येन्दुवैवानराः ।।५९॥

एष सर्गः समुत्पन इत्यं शिका प्रदीयते ।
शिवापाडीसी हि यतः प्रपञ्चरत्ययापम्प ।।६।।

पान्दमदति याच तदुरंशः प्रवर्तते ।
अत: परमवाच्यं हि सर्मवयस्वरूपतः ।। ६१ ।।