पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः पटलः । C# वर्गस्वरयाचंशाः कमेण फलधीवरजनताम्राः स्युः । इति राषितं कचकमिदं साधफसर्वाभिदायि सनातं स्यात् ।। १२॥ निबारसम्मः परिजलमेराश पियदिनादावाप विद्यया सुधीः । समेतमूकोऽपि कवित्वमर्वितः पांच कीति लभतेऽमासतः ॥ १३ ॥ कमलावीपधिरमेव च या पथमा चपकमय सपिरपि । अयुताभिनतमनुना बिनशेर लिहा कविर्भवति वस्सरतः ।।१४।। वर्णीयध्यात्तिाभिः कलशमनलधारदिसपूरयित्वा प्रातस्तेनाभिपिशशतपरिजप्तेन यं वापि मासम् । स स्यान्मेन्दिरायुपशमकरियशों विश्वसंवादयुक्तो नारी बन्ध्यापि नानागुणगणनिलयं पुत्रवर्ष प्रस्ते ॥१५॥