महाभारतम्-05-उद्योगपर्व-036

विकिस्रोतः तः
← उद्योगपर्व-035 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-036
वेदव्यासः
उद्योगपर्व-037 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्रंप्रति आत्रेयेण साध्यान्प्रत्युपदिष्टनीतिकथनम् ।। 1 ।। तथा महाकुललक्षणाद्यभिधानपूर्वकं पाण्डवैः सह सन्धिकरणविधानम् ।। 2 ।।
































विदुर उवाच।

5-36-1x

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ।।

5-36-1a
5-36-1b

चरन्तं हंसरूपेण महर्षिं संशितव्रतम्।
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ।।

5-36-2a
5-36-2b

साध्या ऊचुः ।

5-36-3x

साध्या देवा वयमेते महर्षे
दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः
काव्यां वाचं वक्तुमर्हस्युदाराम् ।।

5-36-3a
5-36-3b
5-36-3c
5-36-3d

हंस उवाच।

5-36-4x

एतत्कार्यममराः संश्रुतं मे
धृतिः शमः सत्यधर्मानुवृत्तिः।
ग्रन्थिं विनीय हृदयस्य सर्वं
प्रियाप्रिये चात्मसमं नयीत ।।

5-36-4a
5-36-4b
5-36-4c
5-36-4d

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ।।

5-36-5a
5-36-5b

नाक्रोशी स्यान्नावमानी परस्य
मित्रद्रोही नोत नीचोपसेवी।
न चाभिमानी न च हीनवृत्तो
रूक्षां वाचं रुशतीं वर्जयीत।।

5-36-6a
5-36-6b
5-36-6c
5-36-6d

मर्माण्यस्थीनि हृदयं तथासू-
न्रूक्षा वाचो निर्दहन्तीह पुंसाम्।
तस्माद्वाचमुशतीं रूक्षरूपां
धर्मारामो नित्यशो वर्जयीत ।।

5-36-7a
5-36-7b
5-36-7c
5-36-7d

अरुन्तुदं परुषं रूक्षवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यान्।
विद्यादलक्ष्मीकतमं जननां
मुखे निबद्धां निर्ऋतिं वै वहन्तम्।।

5-36-8a
5-36-8b
5-36-8c
5-36-8d

परश्चेदेनमभिविद्ध्येत बाणै-
र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो
विद्यात्कविः सुकृतं मे दधाति ।।

5-36-9a
5-36-9b
5-36-9c
5-36-9d

यदि सन्तं सेवति यद्यसन्तं
तपस्विनं यदि वा स्तेनमेव।
वासो यथा रङ्गवशं प्रयाति
तथा स तेषां वशमभ्युपैति।।

5-36-10a
5-36-10b
5-36-10c
5-36-10d

अतिवादं न प्रवदेन्न वादये-
द्यो नाहतः प्रतिहन्यान्न घातयेत् ।
हन्तुं च यो नेच्छति पापकं वै
तस्मै देवाः स्पृहयन्त्यागताय ।।

5-36-11a
5-36-11b
5-36-11c
5-36-11d

अव्याहृतं व्याहृताच्छ्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम्।
प्रियं वदेद्व्याहृतं तत्तृतीयं
धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ।।

5-36-12a
5-36-12b
5-36-12c
5-36-12d

यादृशैः सन्निविशते यादृशांश्चोपसेवते।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ।।

5-36-13a
5-36-13b

यतो यतो निवर्तते ततस्ततो विमुच्यते।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ।।
न जीयते चानुजिगीषतेऽन्या-
न्न वैरकृच्चाप्रतिघातकश्च।

5-36-14a
5-36-14b
5-36-14c
5-36-14d

निन्दाप्रशंसासु समस्वभावो
न शोचते हृष्यति नैव चायम् ।।

5-36-15a
5-36-15d

भावमिच्छति सर्वस्य नाभावे कुरुते मनः।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ।।

5-36-16a
5-36-16b

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च।
रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः ।।

5-36-17a
5-36-17b

निराकरोति मित्राणि यो वै सोऽधमपूरुषः ।।

5-36-19d

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्।
अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ।।

5-36-20a
5-36-20b

प्राग्नोति वै वित्तमसद्बलेन
नित्योत्थानात्प्रज्ञया पौरुषेण।
न त्वेव सम्यग्लभते प्रशंसां
न वृत्तमाप्नोति महाकुलानाम् ।।

5-36-21a
5-36-21b
5-36-21c
5-36-21d

धृतराष्ट्र उवाच।

5-36-22x

महाकुलेभ्यः स्पृहयन्ति देवा
धर्मार्थनित्याश्च बहुश्रुताश्च।
पृच्छामि त्वां विदुरं प्रश्नमेतं
भवन्ति वै कानि महाकुलानि ।।

5-36-22a
5-36-22b
5-36-22c
5-36-22d

विदुर उवाच।

5-36-23x

तपो दमो ब्रह्मवित्त्वं तितिक्षा।
इज्या विवाहाः सान्त्वनं चान्नदानम्।
अष्टावेते नित्यमेवं भवन्ति
सतां गुणास्तानि महाकुलानि ।।

5-36-23a
5-36-23b
5-36-23c
5-36-23d

येषां न वृत्तं व्यथते न योनि-
श्चित्तप्रसादेन चरन्ति धर्मम्।
ये कीर्तिमिच्छन्ति कुले विशिष्टां
त्यक्तानृतास्तानि महाकुलानि ।।

5-36-24a
5-36-24b
5-36-24c
5-36-24d

अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।।

5-36-25a
5-36-25b

देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।।

5-36-26a
5-36-26b

ब्राह्मणानां परिभवात्परिवादाच्च भारत।
कुलान्यकुलतां यान्ति न्यासापहरणेन च।।

5-36-27a
5-36-27b

कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः ।
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ।।

5-36-28a
5-36-28b

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ।।

5-36-29a
5-36-29b

वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।।

5-36-30a
5-36-30b

गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ।।

5-36-31a
5-36-31b

मा नः कुले वैरकृत्कश्चिदस्तु
राजा बद्धो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा
पूर्वाशी वा पितृदेवातिथिभ्यः ।।

5-36-32a
5-36-32b
5-36-32c
5-36-32d

यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत्।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ।।

5-36-33a
5-36-33b

तृणानि भूमिरुदकं वाक्व्रतुर्थी च सूनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ।।

5-36-34a
5-36-34b

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम् ।।

5-36-35a
5-36-35b

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै
शक्तो वोढुं न तथाऽन्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति
महाकुलीना न तथान्ये मनुष्याः ।।

5-36-36a
5-36-36b
5-36-36c
5-36-36d

न तन्मित्रं यस्य कोपाद्बिभेति
यद्वा मित्रं शङ्कितेनोपचर्यम्।
यस्मिन्मित्रे पितरीवाश्वसीत
तद्वै मित्रं सङ्गतानीतराणि ।।

5-36-37a
5-36-37b
5-36-37c
5-36-37d

यः कश्चिदप्यसंबद्धो मित्रसावेन वर्तते।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ।।

5-36-38a
5-36-38b

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः।
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ।।

5-36-39a
5-36-39b

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्।
अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा ।।

5-36-40a
5-36-40b

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ।।

5-36-41a
5-36-41b

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते।।

5-36-42a
5-36-42b

अर्थयेदेव मित्राणि सति वाऽसति वा धने।
नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम् ।।

5-36-43a
5-36-43b

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्।
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ।।

5-36-44a
5-36-44b

अनवाप्यं च शोकेन शरीरं चोपतप्यते।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ।।

5-36-45a
5-36-45b

पुनर्नरो म्रियते जायते च
पुनर्नरो हीयते वर्धते च।
पुनर्नरो याचति याच्यते च
पुनर्नरः शोचति शोच्यते च ।।

5-36-46a
5-36-46b
5-36-46c
5-36-46d

सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च।
पर्यायशः सर्वमेते स्पृशन्ति
तस्माद्धीरो न च हृष्येन्न सोचेत् ।।

5-36-47a
5-36-47b
5-36-47c
5-36-47d

चलानि हीमानि षडिन्द्रियाणि
तेषां यद्यद्वर्धते यत्रयत्र।
ततस्ततः स्रवते बुद्धिरस्य
च्छिद्रोदकुम्भादिव नित्यमम्भः ।।

5-36-48a
5-36-48b
5-36-48c
5-36-48d

धृतराष्ट्र उवाच।

5-36-49x

तनुरुद्धः शिखी राजा मिथ्योपचरितो मया।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ।।

5-36-49a
5-36-49b

नित्योद्विग्नमिदं सर्वं नित्योद्विग्रमिदं मनः।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ।।

5-36-50a
5-36-50b

विदुर उवाच।

5-36-51x

नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ।।

5-36-51a
5-36-51b

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्।
गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति ।।

5-36-52a
5-36-52b

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ।।

5-36-53a
5-36-53b

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ।।

5-36-54a
5-36-54b

स्वास्तीर्णानि शयनानि प्रपन्ना
न वै भिन्ना जातु निद्रां लभन्ते।
न स्त्रीषु राजन्रतिमाप्नुवन्ति
न मागधैः स्तूयमाना न सूतैः ।।

5-36-55a
5-36-55b
5-36-55c
5-36-55d

न वै भिन्ना जातु चरन्ति धर्मं
न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ।।

5-36-56a
5-36-56b
5-36-56c
5-36-56d

न वै तेषां स्वदते पथ्यमुक्तं
योगक्षेमं कल्पते नैव तेषाम्।
भिन्नानां वै मनुजेन्द्र परायणं
न विद्यते किञ्चिदन्यद्विनाशात् ।।

5-36-57a
5-36-57b
5-36-57c
5-36-57d

संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः।
संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं ।।

5-36-58a
5-36-58b

तन्तवोऽप्यायता नित्यं तनवो बहुलाः समाः।
बहून्बहुत्वादायासान्सहन्तीत्सुपमा सताम् ।।

5-36-69a
5-36-69b

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ।।

5-36-60a
5-36-60b

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते।।

5-36-61a
5-36-61b

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः।
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ।।

5-36-62a
5-36-62b

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः।
ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात् ।।

5-36-63a
5-36-63b

एवं मनुष्यमप्येकं गुणैरपि समन्वितम्।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ।।

5-36-64a
5-36-64b

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ।।

5-36-65a
5-36-65b

अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः।
येषां चान्नानि भुञ्जीत ये च स्युःक शरणागताः।
महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम् ।।

5-36-66a
5-36-66b
5-36-66c

न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ।।

5-36-67a
5-36-67b

अव्याधिजं कटुकं शीर्षरोगि
पापानुबन्धं परुषं तीक्ष्णमुष्णम् ।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ।।

5-36-68a
5-36-68b
5-36-68c
5-36-68d

रोगार्दिता न फलान्याद्रियन्ते
न वै लभन्ते विषयेषु तत्त्वम्।
दुःखोपेता रोगिणो नित्यमेव
न बुध्यन्ते धनभोगान्नसौख्यम्।।

5-36-69a
5-36-69b
5-36-69c
5-36-69d

पुरा ह्युक्तं नाकरोस्त्वं वचो मे
द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्।
दुर्योधनं वारयेत्यक्षवत्यां
कितवत्वं पण्डिता वर्जयन्ति।।

5-36-70a
5-36-70b
5-36-70c
5-36-70d

न तद्बलं यन्मृदुना विरुध्यते
सूक्ष्मो धर्मस्तरसा सेवितव्यः।
प्रध्वंसिनी क्रूरसमाहिता श्री-
र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ।।

5-36-71a
5-36-71b
5-36-71c
5-36-71d

धार्तराष्ट्राः पाण्डवान्पालयन्तु
पाण्डोः सुतास्तव पुत्रांश्च पान्तु।
एकारिमित्राः कुरवो ह्येककार्या
जीवन्तु राजन्सुखिनः समृद्धाः ।।

5-36-72a
5-36-72b
5-36-72c
5-36-72d

मेढीभूतः कौरवाणां त्वमद्य
त्वय्याधीनं कुरुकुलमाजमीढ।
पार्थान्बालान्वनवासप्रतप्ता-
न्गोपायस्व स्वं यशस्तात रक्षन् ।।

5-36-73a
5-36-73b
5-36-73c
5-36-73d

सन्धत्स्व त्वं कौरव पाण्डुपुत्रै-
र्मा नेऽन्तरं रिपवः प्रार्थयन्तु।
सत्ये स्थितास्ते नरदेव सर्वे
दुर्योधनं स्थापय त्वं नरेन्द्र ।।

5-36-74a
5-36-74b
5-36-74c
5-36-74d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि षट्त्रिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-36-2 हंसरूपेण परिव्राजकरूपेण ।। 5-36-3 अनुमातुं लिङ्गेन ज्ञातम्। काव्यां विद्वल्लक्षणाभिधायिनीम् ।। 5-36-4 मे मया संश्रुतम्। गुरुभ्य इति शेषः। तदेवाह धृतिरिति ।। 5-36-5 नाक्रोशेत् न शपेत्। यतस्तितिक्षतो मन्युः क्रोध एव आक्रोष्टारं दहति ।। 5-36-8 निर्ऋतिं अलक्ष्मीं मृत्युं वा ।। 5-36-9 बाणैः वाग्बाणैः विरिव्यमानः तनूक्रियमाणः। दधाति पुष्णाति ।। 5-36-10 रङ्गस्य नीलादेर्वशं नीलतादिकम् ।। 5-36-11 अतिप्रोक्तोपि न वदेत् वादयेद्वा। अनाहतो नैव प्रतिहन्यात्। आहतोपि पापकं हन्तारं यदि हन्तुं नेच्छेत् स देवानामपि प्रेष्ठो भवतीत्यर्थः ।। 5-36-12 अव्याहृतं मौनम्। ततोपि श्रेयः सत्यवचनम्। सत्यमपि प्रियं चेत् ततोऽपि श्रेयः। तदपि धर्मादनपेतं चेत् श्रेष्ठतममित्यर्थः ।। 5-36-15 अस्यामवरथायां पुरुषस्य न किंचिद्दुःखादिकमस्तीत्याह न जीयते चेति ।। 5-36-16 भावं कल्याणम्। अभावे अकल्याणे ।। 5-36-17 अनर्थकं मिथ्या न सांत्वयति ।। 5-36-18 दुःशासनः दुष्टं शासनं यस्य। एताः कलाः चित्तस्य अधमस्यैव ।। 5-36-19 परेभ्यः गरुभ्यः। आत्मन्येव शङ्कितः विश्वासहीनः ।। 5-36-23 तपः कृच्छ्रचान्दायणादि। दम इन्द्रियजयः। तानि महाकुलानि विद्धि ।। 5-36-24 न व्यथते न चलति। योनिः पित्रादयोपि ।। 5-36-28 गोभिर्वाग्भिर्विद्ययेत्यर्थः। पुरुषतः सत्पुरुषैः अर्थतः धनैश्च कुलानि कुलसंख्यां कुलेषु गणनां समुपेतानि भवन्ति ।। 5-36-29 वृत्ततः धर्मेण । कर्षन्ति आहरन्ति ।। 5-36-31 गोभिर्विद्याभिः ।। 5-36-32 नैकृतिकः कपटी। वैरकृदादयः कुलघ्ना इत्यर्थः ।। 5-36-33 निर्वपेत् कुर्यात् ।। 5-36-35 सत्कृतिं सत्कारं कर्तुं प्रवृत्तानि तृणादीनि ।। 5-36-36 स्यान्दनः रथयोग्यो वृक्षः। युक्ताः स्यन्दनवदविकलाः ।। 5-36-37 सङ्गतानि संबन्धमात्राणि ।। 5-36-38 बन्धुः संबन्धी । मित्रं उपकारकृत् ।। 5-36-39 पारिप्लवमतेः भ्रान्तस्य ।। 5-36-41 अभ्रं मेघः ।। 5-36-42 मित्राणां हितायेति शेषः ।। 5-36-43 अनर्थयन्प्रार्थनाशून्यः ।। 5-36-45 अनवाप्यं न प्राप्यम्। शोकेन शोकमात्रेण। इष्टमिति शेषः ।। 5-36-47 सर्वं पुरुषम् ।। 5-36-49 तनुः शरीरमभिव्यक्तिस्थानं काष्ठं तत्र रुद्धोऽनभिव्यक्तः शिखी अग्निस्तथायं राजा धर्मेण रुद्धः। तनुना सूक्ष्मेण धर्मेण वा रुद्धः ।। 5-36-52 विन्दते महत्सद्गुरुशास्त्रादिकं लभते। ततो गुरुशुश्रूषया ज्ञानं ग्रन्थजम्। योगेन सर्वचित्तवृत्तिनिरोधेन शान्तिम्।। 5-36-53 दानपुण्यं दानजं पुण्यं। वेदपुण्यं वेदोक्तयागाद्यनुष्ठानजं पुण्यं तत्तत्फलमित्यर्थः ।। 5-36-54 तस्यान्ते स्वधीतादीनां कर्मणामन्ते ।। 5-36-57 योगः अलब्धलाभः। क्षेमं लब्धपरिपालनम् । तदुभयम् ।। 5-36-58 संपन्नं क्षीरादिसंपत्तिः ।। 5-36-62 एकजः एकाकी। प्रसह्यः शक्यः ।। 5-36-67 सधनतां ऋते विना। अनातुरत्वात् ऋते च।। 5-36-68 प्रशाम्य शान्तिं क्षमां प्राप्नुहि ।। 5-36-69 फलानि पुत्रपश्वादीनि। तत्त्वमिष्टानिष्टविवेकं पित्तोपहतरसनत्वात्। एवं सर्वत्र। भोगः स्त्र्यादिसङ्गः। धनादिजं सुखं लब्धमपि न बुध्यन्ते। अतः संतापं जागरादिद्वारा रोगोत्पादकं त्यजेत्यर्थः ।। 5-36-70 कितवत्वं द्यूतप्रियत्वम् ।। 5-36-73 मेढीभूतः खलस्तम्भीभूतः स्वयं निर्व्यापारोपि परितः संचरमाणानां बलीवर्दानामिव पुत्राणां यथेष्टप्रचारनिरोधकः ।। 5-36-74 अन्तरं भेदम्। स्थापय युद्धान्निवर्तयस्व ।।

उद्योगपर्व-035 पुटाग्रे अल्लिखितम्। उद्योगपर्व-037