पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ मनुस्मृतिः। श्लोकाः पृष्ठम् । श्लोकाः पृष्ठम् ... ... ७३ ४७९ प्रकरणम् प्रकरणम् त्रिविधगतिप्रकाराः ४१ ४७३ वेदज्ञप्रशंसा १०१ ४८४ पापेन कुत्सिता गतिः ५२ ४७४ वेदव्यवसायिनः श्रेष्ठत्वम् १०३ ४८४ पापविशेषेण योनिविशेषोत्पत्तिः ५३ ४७४ तपोविद्याभ्यां मोक्षः १०४ ४८५ प्रत्यक्षानुमानशब्दाः प्रमाणानि १०५ ४८५ पापप्रावीण्यानरकादि मोक्षोपायषट्कर्माण्याह ८३ ४८१ धर्मज्ञलक्षणम् १०६ ४८५ आत्मज्ञानस्य प्राधान्यम् ८५ ४८१ अकथितधर्मस्थले १०८ ४८६ वेदोदितकर्मणः श्रेष्ठत्वम् ८६ ४८१ अथ शिष्टाः १०९ ४८६ वैदिकं कर्म द्विविधम् ८८ ४८२ अथ परिषत् ११० ४८६ प्रवृत्तनिवृत्तकर्मफलम् ९० ४८२ मूर्खाणां न परिषत्त्वम्... ११४ ४८७ समदर्शनम् ९१ ४८२ आत्मज्ञानं पृथकृत्याह ११८ ४८७ वेदाभ्यासादौ ९२ ४८३ | वाय्वाकाशादीनां लयमाह १२० ४८८ वेदबाह्यस्मृतिनिन्दा ९५ ४८३ आत्मस्वरूपमाह १२२ ४८८ वेदप्रशंसा ९७ ४८३ आत्मदर्शनमवश्यमनुष्ठेयम् १२५ ४८९ वेदज्ञस्य सेनापत्यादि १०० ४८४ | एतत्संहितापाठफलम् १२६ ४८९ ... १oo संपूर्णेयं मनुस्मृतिविषयानुक्रमणी।