पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्यान्यजीजनत् । तत्र प्रियव्रतो महाभागवतः श्रीमचरणारविन्दमकरन्दावेशित- स्वान्तोऽवगतपरमार्थतत्त्वोऽपि परमेष्ठिनो निदेशागृहाश्रममनुवर्तमानो विश्वकर्मणः प्रजापतेदुहितरं बर्हिप्मतीमुपयेमे । तस्यां चात्मसमान्दशाग्निनान्नः पुत्रान् , ऊर्ज- खतीं च कन्यां भावयाम्बभूव । अस्यान्वये च साम्योपशमवैराग्यैश्वर्यादिविभूतिभिी- जन्तः प्रथितपुण्यकीर्तयो नाभ्वृषभदेवभरतादयो राजानः समभवन् । उत्तानपाद- म्तु सुनीत्यां भार्यायां पुण्यश्लोकं ध्रुव ससर्ज । योऽसौ राजन्यबालको मधुवने भगवन्त नीर्थपदं समपद्यत । अथ प्रजाः मृजेति ब्रह्मणोदितः कर्दमश्चिराय तपस्तप्त्वा वर्ति- तलोकतन्त्र हरि संप्रपेदे । भगवता च ब्रह्मावर्तक्षेत्रेऽधिवसतः सम्राण्मनोः कन्या- मुद्हेत्याज्ञप्तस्तां देवहूतिमुपयेमे । तस्यां च कलादयो नव सत्तमाः कन्याः, भगवद- वतारं प्रकृतिपरमपुरुषसंख्यानप्रवर्तकं कपिलमहामुनि च भावयामास । अस्य दौहित्रान्वये दत्तदुर्वांसःकुबेररावणबिभीषणमार्कण्डादयो बलवीर्यादिप्रथितयश- मोऽभूवन् । द्वितीयामाकूति रुचये प्रादात् । स च तस्यां मिथुनमजीजनत् । तत्र यः पुमान्स यज्ञरूपो विष्णुः या च स्त्री सा तस्य पत्नी दक्षिणानाम्नी बभूव । स च तस्यां द्वादशात्मजाजनयामास । तृतीयां कन्यां प्रसूति ब्रह्मपुत्राय दक्षाय प्रादात् । स च तस्यां षोडश दुहितः ससर्ज । अस्य दौहित्रान्वये नरनारायणावृपी जज्ञाते । मोऽय मनोर्जातत्वान्मानवः प्रपञ्चोऽहरहर्वर्विष्णुर्दृश्यते । ततः 'यद्वै किंच मनुरवदत्तभेषजम्' इति श्रुतिभिर्जेगीयमानो मनुः सप्रजः सभार्यो ब्रह्मावर्तक्षेत्रे बहिष्मत्यां कुशकाशासन आसीनः मस्त्रीभिः सुरगायकैः संगी- यमानसन्कीर्ति , अनुबद्धेन हृदा यज्ञपुरुषं यजन् , हरेः कथाः शृण्वन् , स्ववंशप्रति- छासंस्थापनार्थ भृग्वादिभ्यो महर्षिभ्यो धर्मतत्त्वान्यनुशासन् , एकसप्ततियुगानि याव- सप्तद्वीपां वसुधरां, हृदि प्राण इवागौप्सीत् । भृगुरपि शिष्यप्रशिष्याध्यापनप्रवचना- दिना मानवानि धर्मतत्त्वान्याप्याययामास । तत्प्रतिपादकग्रन्थ एव मनुस्मृतिरिति व्यवलियते। अस्मिन्नादितो जगदुत्पत्युपन्यासपूर्वक दिनरात्रार्धमासमाससंवत्सरान्ता ब्राह्ममुहूर्तत आसुप्तेः परिसमापनीया नित्यनैमित्तिककाम्याचारपद्धतयः, चातुराश्र- म्यस्य चातुर्वर्ण्यस्य चानुष्ठेयाः क्रियाः 'सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति' इति परमं ब्रह्मपुरुषतत्त्व चोपदिष्ट, यदन्वतिष्ठन्त इह धर्माविरोधतो भोगान्भुञ्जन्तः परत्र ब्रह्मलो- के महीयेरन् । अस्य मेधातिथिगोविन्दराजादिप्रणीता बह्वयष्टीका वर्तन्ते (बडोदापुर्या मुद्रिताः) तथापि प्रकरणशाब्दन्यायतत्त्वालोचनसरलपदपदार्थप्रतिपादनादिगुणगण- गरिम्णेय बुळूकभट्टकृतटीकैव विदुषः प्रमोदमावहति । मानवेऽस्मिन्नतिमहनीयधर्मग्रन्थे प्रथममुद्रणावसरे प्राथमिकत्वाद्धेतोर्जातान्यसं- गतपदरचनापदवाक्यरचनाब्रह्ममीमांसासूत्रविपर्यासमन्त्रापपाठेत्यादीन्यशुद्धानि परि- माय, पादशः श्लोकानुक्रमणिकां चाद्ययावत्वापि दृगगोचरासुपनिव'य, विषया-